________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अगारधर्मामृतवर्षिणी टीका अ०८ कोसलाधिपतिस्वरूपनिरूपणम् ३०९ गोमयादिनाऽनुलिप्तं कुरुत यावत् प्रत्यर्पयन्ति-यधा-पद्माती देव्या आदिष्टं तथा कृत्वा ते कौटुम्बिका हे स्वामिन्यः सर्व साधितमस्माभिरिति-तदाज्ञां प्रत्यर्पयन्ति-आवेदयन्ति स्म । ततस्तदनन्तरं सा पद्मावती देवी 'दोच्चंपि' द्वितीयवारमपि कौटुम्बिकपुरुषान् शब्दयित्वा एक्शवादित्-हे देवानुप्रियाः! क्षिप्रमेव
लहुकरगजुत्त०' लघुकरणयुक्त यावद् युक्तमेव पभेयुक्तां कृत्वा रथमुपस्थाप. यत । ततस्तदनन्तरं खलु तेऽपि कौटुम्विकपुरुषाअपि यथा पधावत्या समादिष्टं तथैव रथमुपस्थापयन्ति । ततः खलु सा पावती देवी अन्तोऽन्तःपुरे अन्तः पुरस्य मध्ये स्नाता यारद् सोलंकार विभूपिता धार्मिक यान-स्थं, दुरूड़ा-आरोके आदेश को पाकर उन कौटुम्धिक पुरुषों ने वैसा ही सब कुछ कार्य यथावत कर दिया और पीछ पद्मावती के पास जाकर कहा-स्वमिनी! आपने जैसा काम कर ने को कहा था हम ने वह काम वैसा हो कर दिया है। (तएणं सा पउमावई देवो दोच्चपि कौडविय० विप्पामेव लह करण जुत्तजावजुत्तामेव उवहवेह, तएणं ते वि तहेव उट्ठावेंति) इसके बाद एमावती देवीने दुवारा भी उन कौटुबिक पुरुषों को बुलाया और बुलाकर कहा-भो देवानुप्रियों ! तुम लोग शीघ्र ही जल्दी २ चाल से चलने वाले बैलों को जोत कर यहां एक रथ को उपस्थित करो। पद्मावती की इस आज्ञा को पाकर वे कौटुम्बिक पुरूष भी पद्मावती के आदेशानुसार रथ को बैलों से युक्त कर ले आये । (तएणं सा पउमा. वई देवी. अंतो अंतेउसि डाया जाव धम्मियं जाणं दुढा ) रथ जब आ चुका-तब पद्मावती देवी ने अन्तः पुर के भीतर ही स्नान किया यावत् समस्त अलंकारों से आपने आप को विभूषित कर फिर वह કર્યું અને ત્યાર બાદ તેમની પાસે આવીને કહેવા લાગ્યા...હે સ્વામિનિ ! તમે જે કામ કરવાની અમને આજ્ઞા આપી હતી તે કામ અમે એ સરસ રીતે પૂર્ણ કરી દીધું છે.
तएणं सा पउमावईदेवी दोच्चपि कोडुविय खिप्पामेव लहकरण जुत्ता जाव जुत्तामेव उपवेह तएणं तेवि तहेव उवट्ठाति )
ત્યાર બાદ પદ્માવતી દેવીએ બીજી વાર કૌટુંબિક પુરુષને બોલાવ્યા અને બોલાવીને કહ્યું “હે દેવાનુપ્રિયે ! તમે સત્વરે શીધ્રપતિ વાળે બળદ જોતરીને એક રથ લાવે. પદ્માવતી દેવીની પ્રમાણે આજ્ઞા સાંભળીને કૌટુંબિક पुरुषो पशु तेभनी माज्ञा भु५ २थमा तरीन सम.व्या. (तएण सा पउमावई देवी अंतो अंते उरंसि व्हाया ज व धम्मियं जाणं दुरूढा) न्यारे રથ સજજ થઈને આવી ગયા ત્યારે પદ્માવતી દેવીએ રણવાસની અંદર જ સ્નાન કર્યું યાવત્ સર્વ પ્રકારના ઘરેણાંઓથી પોતાના શરીરને શણગાય અને ત્યાર પછી તે ધાર્મિક સ્થમાં બેસી ગઈ
For Private And Personal Use Only