________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
ज्ञाताधर्मकथासूत्रे
4
नगरस्य खलु उत्तरपौरस्त्ये दिग्भागे = ईशान कोणे अत्र खलु महदेकं नागगृहमासीत् तत् कीदृशमित्यात- दिव्यं = प्रधानं सत्यं कामना पूरकत्वात् 'सच्चोवाए ' सत्यावपातं = सत्याभिलाषं संनिहियपाडिहेरे ' संनिहितमातिहार्य= संनिहितं विनिवेशितं प्रातिहार्य प्रतीहारकर्म व्यन्तरदेवेन यस्मिन् तत्तथा देवाधिष्ठितमित्यर्थः । तत्र खलु नगरे = साकेतनगरे प्रतिबुद्धिनामा इक्ष्वाकुराजः = इक्ष्वाकुवंशीयो राजा परिवसति । पद्मावती देवी तस्य भार्याऽऽसीत् । ' सुबुद्धिः अमच्चे ' सुबुद्धिनामकस्तस्यामात्यः = मंत्री, स कथंभूत इत्याह-' सामदंडभेयकुसले ' सामदण्डभेदकुशलः (तत्थणं सागेए नामं नयरे) उस में साकेत नाम का नगर था । ( तस्स णं उत्तर पुरत्थिमे दिसीभाए - एत्थ णं महं एगे णागधरए होत्था दिव्वे सच्चे सच्चोवाए संति हियपाडिहेरे) उस के ईशान कोण में विशाल नागघर था
यह दिव्य और प्रत्येक व्यक्ति की कामना का पूरक होने से सत्य था। जो भी कोई कामना - अभिलाषा - इसके समक्ष करता वह उस की सफल हो जाती - सत्य हो जाती - इसलिये यह सत्याभिलाष था । इसके द्वार पर व्यन्तर देव प्रतिहार के रूप में खडे रहते थे इसलिये यह संनिहित प्रतिहार्य था । (तत्थ णं नयरे पडिवुद्धी नामं इक्खागु राया परिवसह, परमावई देवी सुबुद्धी अमच्चे सामदंडभेयकुसले ) उस साकेत (अयोध्या) नगर में इक्ष्वाकुवंश से उत्पन्न प्रतिबुद्ध नाम का राजा रहता था । इस की भार्या का नाम पद्मावती था । अमात्य का नाम सुबुद्धि था । તેમાં સાકેત નામે નગર હતું.
( तस्स उत्तर पुरथिमे दिसी भाए - एत्थणं महं एगे नागधर होत्या ) दिव्वे सच्चे सच्चोवाए संतिहिय पडिहेरे)
તેના ઈશાન કાણુમાં એક મેાટુ નાગધર હતું.
તે વ્ય અને દરેકે દરેક માણસની ઈચ્છાને પૂરી કરનાર હાવાથી સત્ય હતું. ગમે તે વ્યક્તિ પેાતાની ઇચ્છા-કામના-તેની સામે પ્રકટ કરતા, તેની ઈચ્છા તે ચાક્કસ પૂરી પાડતું હતું. તેની કામના સફ્ળ તેમજ સત્ય થતી હતી. એથી જ તે સ·યાભિલાષ હતું. વ્યંતર દેવા તેના દ્વારે પ્રતિહારના રૂપમાં ઊભા રહેતા હતા એથીજ તે સંનિહિત પ્રતિહાય હતુ
( तस्थणं नयरे पडिबुद्धीनामं इक्खागुराया परिवसर, पउमाई देवी सुबुद्धी अमच्चे सामदंडभेय कुसले )
સાકેત નગરમાં ઇક્ષ્વાકુવ ́શમાં જન્મેલા પ્રતિબુદ્ધ નામે રાજા રહેતા હતા તેની ભાર્યાનું નામ પદ્માવતી હતું. તેના અમાત્ય ( મત્રી) નું નામ સુબુદ્ધિ હતું.
For Private And Personal Use Only