________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ८ कोसलाधिपतिस्वरूपनिरूपणम् ३०१ इच्छामि णं सामी ! तुब्भेहिं अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुभवि णं सामी! मम नागजन्नयंसि समोसरहा तएणं पडिबुद्धी पउमावईए देवीए एयमटुं पडिसुणेइ। तएणं पउमावई पडिबुद्धिणा रन्नो अब्भणुन्नाया हट्टतुट्ट जाव कोडं. बियपुरिसे सदावेइ, सदावित्ता एवं क्यासी-एवं खलु देवाणुप्पिया ! मम कल्लं नागजण्णए भविस्सइ तं तुन्भे मालागारे सदावेह, सदावित्ता एवं वदह एवं खलु पउमावइए देवीए कलं नागजण्णए भविस्सइ, तं तुब्भे गंदेवाणुप्पिया ! जलथलय० दसद्धवन्नं मल्लं णागघरयंसि साहरह, एगंच णं महं सिरिदामगंडं उवणेह । तएणं जलथलय दसद्धवन्नेणं मल्लेणं णाणाविह भत्तिसुविरइयं हंसमियमउरकोंच सारसचकवायमयणसाल. कोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह तस्सणं वहुमज्झदेसभाए एगं महं सिरिदामंगडं जाव गंधधुणि मुयंत उल्लोयंसि ओलंबेह, ओलंबित्ता पउमावइं देविं पडिवालेमाणा २ चिट्ठह। तएणं ते कोडुंबिया जाव चिट्ठति ॥ सू० १५ ॥
टीका--' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समयेकोसलानाम जनपदः देश आसीत्, तत्र खलु साकेतनामकं नगरमासीत् । तस्य साकेत
'तेणें काले णं तेणं समएणं' इत्यादि। टीकार्थ-( तेणं काले णं तेणं समएणं ) उस कोल और उस समय में (कोसला नाम जणवए ) कोशल नामका जन पद-देश था।
' तेण कालेण तेण समएण 'त्याह
E -(वेणं कालेणं तेणं समएणं) ते णे मने ते मते (कोसल नाम जणवए) | नामे ५४ (देश) sal. (तस्थण सागेए नामं नयरे )
For Private And Personal Use Only