________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ०८ दिशाकुमारी प्रभृतिभिः उत्सवकरणम् २८५
मूलम्-तेणं कालेणं तेणं समयेणं अहोलोगवत्थव्वाओ अह दिसाकुमारीओ मयत्तरीयाओजहा जंबूद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभयस्स पभावईए अभिलाओ संजोएवो जाव नन्दीसरवर दीवे महिमा, तया णं कुंभए राया बहहिं भवणवइ तित्थयर जायकम्मं जाव नामकरणं, जम्हाणं अम्हे इमीए दारियाए माउए मल्लसयणिज्जसि डोहले विणीते तं होउणं णामेणं मल्ली, जहा महाब्बले नाम जाव परिवड्डिया सा वद्धती भगवती दियलोयचुता अणोवमसिरीया। दासीदास परिवुडा परिकिन्ना पीढमद्देहिं ॥ सू० १२ ॥
टीका- तण कालेण ' इत्यादि । तस्मिन् काले चतुर्थारकलक्षणे तस्मिन् समये जिन जन्मसमयेऽधोलोक वास्तव्या अष्ट दिकुमार्यः महत्तरिकाः प्रधानाः भोगङ्करा १, भोगवती २, सुभोगा ३, भोगमालिनी ४, सुवस्सा ५, वत्समित्राः ६, वारिषेणा ७, वलाहका ८, इत्येतनामिकाः समागताः । यथा जम्बूद्वीपप्रज्ञप्तौ भगवतस्तीर्थकरय जन्मवर्णितं, सर्व तथैव विज्ञेयम् , नवरं एतावान् विशेषः
'तेणं कालेणं तेणं समएणं' इत्यादि टीकार्थ-(तेणं कालेणं तेणं समएणं) उस काल और उस समय में (अहो लोगवत्थव्वाओ) अधोलोक में निवास करनेवाली (अट्ठ) आठ (दिसाकुमारीओ) दिक्कुमारिकाएँ (मयहरीयाओ जहा जंबूद्दीवपन्नत्तीए जम्मणंसव्वं ) जिनका नाम भोगङ्करा, भोगवती, सुभोगा, भोगमालिनी सुवत्सा, वत्समित्रा वारिषेणा और बलाहका है आई। जंबूद्वीप प्रज्ञप्ति
'तेण कालेण तेण समएण"-त्यादि
टी -(तेण कालेण तेण समएण) तेणे भनेते समये (अहोलोग बत्थवाओ) अपामा २डेनारी ( अट्ठ) मा (दिसाकुमारीओ) EिAL सुभारिस ( महयरीयाओ जहा जंबूहोवपन्नत्तीए जम्मणं सव्वं ) मना નામે ભેગંકરા ભેગવતી, સુગા, ગમાલિની, સુવત્સા, વત્સમિત્રા, पारिया, मने मा-छ-त्या भावा-' दीपप्रज्ञप्ति' भी लगवान सा ३७
For Private And Personal Use Only