________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे इह मिथिलायां नगर्या कुम्मकस्य राज्ञः प्रभावत्याः अभिलापः वर्णनं संयोक्तव्यः
वक्तव्यः, यावत् नन्दीश्वरवरे द्वीपे महिमा-उत्सवः, देवैकृतः । तदा खलु कुम्भको राजा बहुभिर्भवनपतिवानव्यन्तर-ज्योतिष्क वैमानिकैः जन्मोत्सवे कृते सति तीर्थकरजातकर्म यावत् नामकरण कृतवान् यस्मात् खलु अस्माकम् अस्यां दारिकायां गर्भगतायां मातुर्माल्यशयनीये कुसुमशय्या विषये दोहदो विनीतः= में भगवान तीर्थंकर ने जन्म का जैसा वर्णन किया गया है-वैसा ही वर्णन यहां जानना चाहिये (नवरं) परन्तु उसकी अपेक्षा इसमें इतनी विशेषता है (मिहिलाए कुंभयस्स पभावइए अभिलाओ) कि यहां मिथिला नगरी कुंभक राजा और रानी प्रभावती का सम्बन्ध लिया गया इसलिये मल्लीनाथ तीर्थंकर के जन्म के वर्णन करने में इनसय का योग लगा लेना चाहिये ।
(जाव नंदीसर वरे दीवे महिमा) मल्लिनाथ तीर्थकर के जन्म का उत्सव नंदीश्वर नाम के द्वीप में देवों ने किया । (तयाणं कुंभए राया बहहिं भवणवइ ४ तित्थयर जाय कम्मं जाव नाम करणं) इसके बाद कुंभक राजा ने अनेक भवनपति वानव्यन्तर, ज्योतिष्क एवं वैमानिक देवों के द्वारा जन्मोत्सव किये जाने पर तीर्थकर का जोत्कर्म यावत् नाम करण किया । ( जम्हा णं अम्हे इमीए दारियाए माउए मल्ल सयणिज्जंसि दोहले विणीए तं होउणं णामेण मल्ली) नाम करण તીર્થકર ના જન્મ વિષે જેવું વર્ણન કરવામાં આવ્યું છે તેવું જ વર્ણન सडी ५ नवु नये. ( नवर) ५ तना ४२di 28 मारली विशेषता ongपी न ( महिलाए कुंभयस्स पभाईए अभिलाओ) मी मिथिला નગરી, કુંભક રાજા અને રાણી પ્રભાવતીના સંબંધ વિષે વર્ણન કરવામાં આવે છે એટલે મલ્લિનાથ તીર્થકરના જન્મ વર્ણનમાં આ બધાને વેગ અપેક્ષિત છે.
(जाव नदीसरवरे दीवे महिमा ) हेवामे मसिनाय तीथ ४२ नमी(स नही५१२ नामना द्वीपमा व्य। ते! (तयाण कुंभए राया बहूहि भवण वइ४ तित्थयर जायकम्मं जाव नाम करणं) ५ लनपतिवान व्यतर, ज्योतिष्य અને વૈમાનિક દેએ જ્યારે સારી પેઠે ભગવાન તીર્થકરને જન્મોત્સવ ઊજવી લીધે ત્યારે કુંભક રાજાએ તેમને જાતકર્મ યાવત્ નામ કરણ સંસ્કાર કર્યો.
(जम्हाणं अम्हे इमीए दारियाए माउए मल्लसयणिज्जसि दोहले विणीए तं होउणं णामेण मल्ली)
રાજાએ તેમનું નામ મલ્લિ પાડ્યું કેમકે જ્યારે તે ગર્ભમાં હતા ત્યારે તેમની માતાને માલતીના પુપિની માળાની શાનું દેહદ થયું હતું અને તેમના દેહદની
For Private And Personal Use Only