________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न
अगारधर्मामृतवर्षिणी टीका अ० ८ महाबलादि षट्राजचरितनिरूपणम् २७९
टीका-'तएणं से' इत्यादि । ततस्तदनन्तरं स महाबलो देवत्रिभिमा॑नः 'समग्गे' समग्रः संयुक्तः, 'उच्चट्ठाणढिएसु' उच्चस्थान स्थितेषु ग्रहेषु सूर्यादिषु सौम्यासु दिग्दाहाद्युत्पातरहितासु 'दिसासु 'दिक्ष वितिमिरासु तीर्थकर गर्भावासमभावाद व्यपगतान्धकाराम विशुद्धासु-झंझावातरजः कणादि रहितत्वेन निर्मलासु 'जइएसु ' जाषिकेषु राजदीनां विजयसूचकेषु ' सउणेसु ' शकुनेषु काकरुतोदिषु पयाहिणाणुकूलंसि ' प्रदक्षिणानुकूले प्रदक्षिणावर्तत्वात् प्रदक्षिणः, शुभावहः सुरभिशी तमन्दत्वादनुकूलश्च तस्मिन् 'भूमिसपिसि' भूमिसर्पिणी भूमौ प्रसरणशीले मारुते वायौ, · पवायंसि ' प्रवाते वातुं प्रवृत्ते. 'निष्फन्नसस्स. मेइणीयंसि' निष्पन्नसस्यमेदिनीके निष्पन्नसस्या मेदिनी भूमियस्मिन् तथाभूते काले ‘पमुइयपक्कीलिएसु ' प्रमुदितमक्रीड़ितेषु जनपदेषु अर्धरात्रकालसमये अश्विनीनक्षत्रेण 'जोग' योगं चन्द्रयोगम्, उपागतेन प्राप्तन, यासः प्रसिद्धः 'हे मंताणं' हेमन्तानां मार्गशीर्षादि फाल्गुनान्तानां शीतकालमासानां मध्ये चतुर्थी मासः, अष्टमः पक्षः कृष्णादि मासस्य शास्त्रसंयमत्वादष्टमत्वं पक्षस्येति भावः फाल्गुनशुद्धः फाल्गुनस्य शुद्धः शुक्लः द्वितीयपक्षोऽस्तीत्यर्थः । तस्य फाल्गुन शुद्धस्य ' चउत्थिपक्खे' चउर्थीपक्षे फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः पार्थोऽर्धरात्रिरिति भावः, तत्र-'ण' इतिवाक्यालङ्कारे, जयन्ताद विमानाद् द्वात्रिंशत्सागरोपमस्थितिकादनन्तरं चयं देवसम्बन्धिशरीरं त्यक्त्वाइहैव जम्बूद्वीपे द्वीपे-मध्यजम्बूद्वीपे भारते वर्षे भरतक्षेत्रे मिथिलायां राजधान्यां
'तएणं से महब्यले ' इत्यादि । ____टीकार्थ-(तएणं ) इसके बाद (से महब्बले देवे ) वह महाबल का जीव देव (तीहि जाणेहिं समग्गे) मति ज्ञान श्रुतज्ञान और अवधि ज्ञान इन तीन ज्ञानों का धारी हो कर ( अणंतरं ) उन छहों के बाद अपनी स्थिति पूर्ण कर (जयंताओ विमाणाओ) उस जयंत विमान से (चइत्ता) चल कर ( इहेव जंबुद्दीवे हीवे ) इसी जंबू द्वीप नाम के द्वीप में ( भार
'तरण से महन्बले' त्या
-( तएण') त्या२४ " से महब्बले देवे" हे महामसन १ “तीहिं णाणेहिसमग्गे" भतिज्ञान, श्रुतज्ञान भने अवधिज्ञान मा श्री ज्ञानाने पा२६५ ४२ना२ ने " अणंतर" ते ७सेना पछी पातानी स्थिति पूरी शने “ जयंताओ विमाणोओ" यत विभानथा “ चइत्ता" यासीन " इहेव जंबूहीवे दीवे " दीप नामना माल द्वीपमi (भारहे वासे )
For Private And Personal Use Only