________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૭૮
शाताधर्मकथासूत्रे देशे-हस्तिनागपुरम् । ३. जिनशत्रु पाश्चालाधिपतिः, षष्ठो वैश्रमण जीवो जितशत्रुनामकः पाञ्चालदेशाधिपतिः, यत्रदेशे काम्पिल्यं नगरम् । एवं षडपि पृथक २ स्थानेषु राजानो जाताः ॥ सू०९॥
__ मूलम्-तएणं से महब्बले देवे तीहिं णाणेहि समग्गे उच्चठाणट्ठिएसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सउणेसु पयाहिणाणुकूलंसि भूमिसपिसि मारुयंसि पवायंसि निप्फन्नसस्तमेइणीयंसि कोलंसि पमुइयपकालिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अहमे पक्खे फग्गुणसुद्धे तस्त णं फग्गुणसुद्धस्स चउत्थि पक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमद्विईयाओ अणंतरं चयं चइत्ता इहेव जंबूद्दीवे दीवे भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावईए देवीए कुच्छिसि आहारवकंतीए सरीरवकंतएि भववकं तीए गब्भत्ताए वक्रते तंरयणिं च णं चोदसमहासुमिणा वनओ भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरइ ॥ सू० १०॥ वसु का जीव था वह कुरु देश का अधिपति हुआ-वहां उसका नाम अदीन शत्रु था। कुरु देश में हस्तिनाग पुर है । तथा छठा जो वैश्रवण का जीव था पाञ्चाल देश का अधिपति हुआ-इसका वहां नाम जित शत्रु पड़ा था। इस में कपिलो नाम की नगरी है।
इस तरह ये छहों पृथक् २ स्थानों में राजा हुए । सूत्र " ९" શ્રાવસ્તી નગરી છે. પાંચમે વસુને જીવ કુરુદેશને અધિપતિ થયે. તેનું નામ અદીન શત્રુ હતું. કુરુ દેશમાં હસ્તિનાપુર નગર છે. તેમજ છઠ્ઠો વૈશ્રવણને જીવ પાંચાલ દેશને અધિપતિ થયે. તેનું નામ જિત શત્રુ હતું. પાંચલ દેશમાં કપિલા નામે નગરી છે.
આ પ્રમાણે તેઆ છએ જુદા જુદા દેશમાં રાજ્ય પદે સુશોભિત थया ।। सूत्र" "॥
For Private And Personal Use Only