________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
=
૨૭૨
पाताधर्मकथागसत्रे इह प्रत्येकपरिपाटया मनुलोमप्रतिलोमतः सर्वाणि तपोदिनानि संकलनया ४९७सप्तनवत्यधिकानि चत्वारि शतानि,तथा-पारणदिनानि-६१एकाधिक षष्ठिसंख्यकानि भवन्ति, एषामुभयेषामाकलनेन यावान् कालो भवति, तं प्रदर्शयितुमाह 'एगाए परिवाड़ीए' इत्यादि । एकस्याः परिपाटयाः काल:-एकेन संवत्सरेण पभिर्मासैरष्टादशभिश्चाहोरात्रैः 'समप्पेइ ' समाप्यते संपूर्णों भवति.। 'सव्वंपि' सर्वमपि अशेषमपि चतसृभिः परिपाटीभिर्युक्तमित्यर्थः, ' सीहनिक्कीलियं ' सिंह निष्क्रीडितं तपः- पइभिवाभ्यां च मासाभ्यां द्वादशभिश्चाहोरात्रैः पारणदिनतैः ' समप्पेइ 'समाप्यते= संपूर्ण भवति-यथामूत्रं यावदाराधितं भवतीत्यर्थः अपेक्षा चतुर्थ, षष्ट, अष्टम, आदि से लेकर त्रिंशत्तम-१४ उपवासो-तक सब उपवास चार चार हो जाते हैं। अर्थात प्रथम भक्त ४, चतुर्थ भक्त ४ षष्ट भक्त ४ अष्टम भक्त ४,इत्यादि १४ उपवासों तक जानना चाहिये । १५ उपवास ३, और १६ उपवास २ हो जाते हैं। ___ यहां प्रत्येक परिपाटी में अनुलोम प्रतिलोम विधि के अनुसार समस्त तपस्या के दिनों की संख्या मिलाकर ४९७ होती है। पारणा के दिनों की संख्या ६१ । इन दोनों के संकलन से जितना समय होता है-सूत्रकार उसे " एगाए परिवाडी ए " इत्यादि पदों द्वारा प्रकट करते हैं-वे कहते हैं कि एक परिपाटी का काल एक वर्ष ६ मास और १८रात दिनों में समाप्त होता है। (सव्वं वि सीहनिक्कीलियं छहिं वासे हिं दोहिं मासेहिं बारसहिय अहोरत्ते हिं य समप्पेह) और समस्त यह सिंह निक्रीडित तप छह वर्ष दो मास एवं १२ दिन रात में समाप्त होता है। માંડીને ત્રિશત્તમ-૧૪ ઉપવાસ-સુધી બધા ઉપવાસ ચારચાર હોય છે એટલે કે પ્રથમ ભક્ત ૪ ચતુર્થ ભક્ત ૪, ષષ્ઠ ભક્ત ૪, અષ્ટમ ભક્ત ૪, વગેરે ૧૪ ઉપવાસ સુધી જાણવું જોઈએ. ૧૫ ઉપવાસ ૩ અને ૧૬ ઉપવાસ ૨ થઈ જાય છે.
આ પ્રમાણે અહીં દરેકે દરેક પરિપાટિમાં અનુલેમ પ્રતિમ વિધિ મુજબ તપસ્યાના બધા દિવસોની ગણત્રી કરીયે તે ૪૯૭ થાય છે. પારણાંના દિવસોની સંખ્યા ૬૧ હોય છે. આ બંનેના સરવાળાના જેટલા દિવસે થાય छ. सूत्र।२ 'एगाए परिवाडीए” पोरे ५। १२॥ २५५८ ४२ छ. सूत्रा२ કહે છે કે એક પરિપાટાને કાળ એક વર્ષ છ માસ અને અઢાર દિવસમાં पू। थाय छे. ( सव्वं वि सीहनिक्कीलियं छहिं वासेहिं दोहिं मासेहि वारसहिय अहोरत्तेहिय समप्पेइ मन मा सिंह निष्ठीयरित तपने सपूण ५ ५३ वामा છ વર્ષ બે માસ અને બાર દિવસ રાત એટલે વખત લાગે છે
For Private And Personal Use Only