________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणीटी० अ० ८ महाबलादिषट्राजचरितनिरूपणम् २७३
ततस्तदनन्तरं खलु ते महाबलप्रमुखाः सप्तानगाराः ' महालयं ' महत्, सिंह निष्क्रीडितं यथासूत्र-सूत्रानतिक्रमेण यावद् आज्ञया आराध्य यत्रैव स्थविरा भगवन्तस्तौवोपागच्छन्ति उपागत्य स्थविरान् भगवतो वन्दन्ते नमस्यन्ति, वन्दित्वा नत्वा बहूनि बहुविधानि चतुर्थ. यावद् चतुर्थषष्ठाऽष्टमादीनि तपांसि कुर्वन्तो विहरन्ति. ॥ सू०७॥
मूलम-तएणं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरूहंति, दुरूहित्ता जाव दोमासियाए संलेहणाए सवीसं भत्तसयं चउरासीइं वाससयसहस्साइं सामण्णपरियागं पाउणंति, पाउणित्ता चुलसीई पुव्वसयसहस्साइं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना। तत्थ णं अत्थेगइयाणं देवाणं बतसिं सागरोवमाइं ठिई तत्थणं महब्बल
(तएणं ते महब्बलपामोक्खा सत्त अणगारा महालय सिंह निक्की लियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छति) इस प्रकार वे महाबल प्रमुख सातों ही अनगार इस महासिंह निष्क्रीडित तप को यथा सूत्र यावत् आराधित करके जहां स्थविर भगवंत थे वहां आये । ( उवागच्छित्ता थेरे भगवंते बंदति नमसंति, वंदित्ता नमः सित्ता, यहूणि चउत्थ जाव विहरंति ) वहां आकर उन्हों ने स्थविर भगवंतो को वंदना की नमस्कार किया-और वंदना नमस्कार करके फिर वे चतुर्थ षष्ठ अष्टमादि तपों को करते हुए विहार करने लगे ॥सू०७॥
(तएणं ते महब्बलपामोक्खा सत्त अणगारा महालयं सिंहनिक्कीलियं अहा मुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति)
આ રીતે યથાસૂત્ર અને યાવત યથાવિધિ મહાસિંહનિષ્ક્રીડિત તપને આરાધીને મહાબલ પ્રમુખ સાતે અનગારો જ્યાં સ્થવિર ભગવંત હતા ત્યાં આવ્યા.
( उवागच्छित्ता थेरे भगवंते बंदंति नमंसति, वंदित्ता नमंसित्ता, बहणि चउत्थ जाब विहरंति)
ત્યાં જઈને તેમણે સ્થવિર ભગવતે ને વંદન અને નમસ્કાર કર્યો, અને વંદન તેમજ નમસ્કાર કરીને તેઓ ત્યાર બાદ ચતુર્થ ષષ્ઠ અષ્ટમ વગેરે તને આરતાં વિહાર કરવા લાગ્યા. સૂત્ર “”
For Private And Personal Use Only