SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका भ० महाबलादिषट् राजचरितनिरूपणम् २७१ करणानन्तरं प्रतिलोमगत्या प्रत्यावृत्तिकाले मध्ये पञ्चदशोपवासरूपं द्वात्रिंशं भक्तं कृत्वा पुनः पोडशोपवासरूपं चतुस्त्रिंशत्तमं करोति, ततश्चतुर्दशोपवासरूपं त्रिंशत्तमं कृत्वा द्वात्रिंशं करोति एवं पूर्वोक्तक्रमेण ततश्चतुर्थभक्तपर्यन्तं करोति । इदं महासिंहनिष्क्रीडितस्य तपसः प्रथमपरिपाटी यन्त्रत् १ २ १ ३ १ २ १ ३ ६ ४ ३ |५ ४ ६ ५ ७ ६ ८ २ ४ | ३ ४ ११ १० १२ ११ १३ ११ । १० १२ ५/७ ६ १३ | १५ १४ १६ | १२ | १४ १२ । १४ १३ १५ १४ १६ | १५ ११ | १३ इमेऽङ्का उपवासनां निवेशिताः । एवमेव द्वितीयतृतीय चतुर्थपरिपाटीनां प्रत्येकं यन्त्रं बोध्यम्. । इह महासिंह निष्क्रीडिते तपस्येकस्यां परिपाट्यामनुलोमप्रतिलोमतश्चतुर्थषष्ठाष्टमाद त्रिंशत्तमपर्यन्तानि चत्वारि चत्वारि 'द्वात्रिंशानि त्रीणि, 'द्वे चतु त्रिंशत्तमे ' भवन्ति । の 6 17 ९ १० १० ९ For Private And Personal Use Only ९ । ९ | सोलह उपवास कर चुकता है-तब प्रतिलोम गति से प्रत्यावृत्ति काल मे बीच में यह १५ उपवासरूप द्वात्रिंशत् भक्त करता है - पुनः सोलह उपवासरूप चतुस्त्रिंशत्तम भक्त करता है। फिर चतुर्दश उपवास रूप तीस भक्त करता है - इन्हें कर के फिर १५ उपवास करता है । इस प्रकार पूर्वोक्त क्रम से यह चतुर्थभक्त पर्यन्त तपस्या करता है । इस महासिंह निष्क्रीडित तप का प्रथम परिपाटीयंत्र उपर संस्कृत टीका में दिया है । इस प्रकार समझ लेवें । यंत्र में जो अंक दिये है वे अंक उपवासों के हैं । इसी तरह द्वितीय तृतीय और चतुर्थ परिपाटीयों के प्रत्येक के अंक जानना चाहिये । इस महासिंह निष्क्रीडित तप में एक परिपाटी में अनुलोम प्रतिलोम की ત્યાર બાદ તે ત્યાંથી પાછે ફરે છે. પાછા ફરવાના ક્રમ આ પ્રમાણે छे. न्यारे સાળ ઉપવાસે કરી લે છે ત્યારે પ્રતિલેામ ગતિથી પ્રત્યાવૃત્તિ કાળમાં વચ્ચે પંદર ઉપવાસ રૂપ દ્વાત્રિંશત ભકત કરે છે. ફરીતે સેોળ ઉપવાસ રૂપ ચતુસ્રિશત્તમ ભકત કરે છે. ગ્યાર ખાદ ચતુર્દેશ ઉપવાસ રૂપ ત્રીશ ભકત કરે છે. અને ત્યાર પછી પંદર ઉપવાસ કરે છે. આ રીતે પૂર્વોકત ક્રમથી તે ચતુર્થ ભકત પન્ત તપસ્યા કરે છે. મહાર્સિહનિષ્ક્રીડિત તપનું પ્રથમ પરિપાટી યંત્ર ઉપર સસ્કૃત ટીકામાં બતાવ્યા પ્રમાણે સમજી લેવું, આ અંક ઉપવાસે ના છે. આ પ્રમાણે જ દરેક ીજી, ત્રીજી અને ચેાથી પિરપાટીએના કે જાણવા જોઇએ. મહાર્સિહનિષ્ક્રીડિત તપમાં એક પરિષાટિમાં અનુલામ પ્રતિલામની અપેક્ષા ચતુ, ષષ્ઠ, અષ્ટમ, વગેરેથી
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy