________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૮
शाताधर्मकथाङ्गसूत्रे पारणके-अलेपकृतं अस्निग्धं रूक्षं पारयन्ति। एवं चतुर्थ्यपि परिपाटी नवरं पारणके आचामाम्लेन पारयन्ति-रूक्षान्नमचित्तजलप्लावितं कृत्वा तेन पारणं कुर्वन्तीत्यर्थः ॥ मू० ६ ॥
मूलम्-तएणं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सहिनिकालियं तवोकम्मं दोहिं संवच्छरेहिं अट्रावीसाए अहो. रत्तेहिं अहासुत्तं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति, उवागच्छित्तो थेरे भगवंते वदंति नमसंति वंदित्ता, नमंसित्ता एवं वयासी-इच्छामो णं भंते ! महालयं सीहनिक्कीलियं तहेव जहा खुड्डागंनवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासे हिं अट्ठारसहि य अहोरत्तेहिं समप्पेइ । सव्वंपि सीहनिकीलियं छहिं वासेहिं दोहि य मासेहिं बारसेहिं य अहोरत्तेहिं समप्पेइ। तएणं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति, उवागच्छित्ता थेरे भगवंते वंदंति नमसंति वंदित्ता नमसित्ता बहणि चउत्थ जाव विहरंति ॥ सू० ७॥
इसी तरह तीसरी भी परिपाटी होती है । परन्तु इसमें जो पारणा होता है वह विगय वर्जित रूक्ष अन्न का होता है। इसी तरह की चोथी परिपाटी होती है परन्तु इस में जो पारणा होता है वह चावल आदि का धोया हुआ धोवान पानी में अर्थात् अचित्त जल से प्लावित हुए रुक्ष अन्न याने आयंधिल का होता है ॥ सूत्र ६॥
આ પ્રમાણે ત્રીજી પરિપાટી પણ હોય છે. પણ તેનાં પારણાં વિનય વગરના રૂક્ષ અન્નનાં હોય છે. આ પ્રમાણે જેથી પરિપાટી પણ હોય છે. પણ તેનાં પારણું ભાત વગેરેના ઓસામણમાં એટલે કે અચિત્ત પાણીથી પ્લાવિત થયેલા અક્ષ અન્ન અર્થાત્ આયવિલના હોય છે. # સૂત્ર ૬
For Private And Personal Use Only