________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारधर्मामृतबिंग टीका अ० ८ महाबलादिषटू राजवरितनिरूपणम् २६९
टीका-ततस्तदनन्तरं खलु ते महाबलपमुखाः सप्तानगाराः 'खुड्डागं क्षुल्लक लघुकं, सिंहनिष्क्रीडितं-चतसृभिः परिपाटीभिर्युक्तं तपः कर्म द्वाभ्यां संवत्सराभ्यामष्टाविंशत्याऽहोरात्रैः ‘अहामुत्तं' यथासूत्र मूत्रोक्तविधिना, यावद्-इह यावत् करणाद् ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायोपशमिकमावानतिक्रमेण वा 'आणाए' आज्ञया भगवदाज्ञया प्रवचनानुसारेण आराध्य, यौव स्थविरा भगवन्तस्तत्रैवो पागच्छन्ति, उपागत्य स्थविरान् भगवतो वन्दते स्तुवन्ति, नमस्यंति प्रणमन्ति, वन्दित्वा नत्वा एवमवदन्
हे भदन्त ! वयमिच्छामः खलु ‘महालयं' महत् सिंहनिष्क्रीडितं तपः कर्म कर्तुम् , ततः स्थविराज्ञया महाबलप्रमुखाः सप्तानगाराः महासिंहनिष्क्रीडित तपः
'तएणं ते महब्बलपामोक्खा' इत्यादि।
टीकार्थ-(तएणं) इसके बाद (ते महब्बलपामोक्खा सत्तअणगारा) वे महाबल प्रमुख सातों हीं अनगार (खुड्डागं सोह निक्कीलियं) लघु सिंह निष्क्रीडित तपः कर्म को (दोहिं संवच्छरेहिं अट्ठोविसाए अहोरत्तेहिं) दो वर्ष २८ दिन रात तक (अहासुत्तं) यथा सूत्र (जाव आणाए आ. राहेत्ता) यावत् भगवान की इस तप को करने की जेसी आज्ञा है उस के अनुसार आराधित कर (जेणेव थेरे भगवंते तेणेव उवागच्छंति उवागछित्ता थेरे भगवंते वंदति नमंसंति, वंदित्ता नमंसिता एवं वयासी) जहाँ स्थाविर भगवान थे वहां गये। वहां जाकर उन्होंने भगवंत स्थविरो को वंदन की-उन्हें नमस्कार किया वंदना नमस्कार करके फिर वे इस प्रकार बोले (इच्छामो णं भंते ! महालयं सीहनिकोलियं
'तएण ते महोब्बलपामोक्खा ' त्या !
साथ-(तएण) त्या२मा 'ते महब्बलपामोक्खा सस अणगारा' भड़ास प्रभु सात मना(खुड्डागं सोहनिकीलियं) सधुसिंड निहीत त५ ४
शने (दोहिं संवच्छरेहि अट्ठावीसाए अहोरत्तेहि ) मे १५ २८ हिवस रात सुधा (अहासुसं ) सूत्रत विधि भु४५ ( जाव आणाए आराहेत्ता) तेभन तेने આરાધવાની ભગવાનની જેવી આજ્ઞા છે, તે મુજબ આરાધીને
(जेणेव थेरे भगवंते तेणेव उवागच्छंति उवागच्छित्ता थेरे भगवते वदंति नमसंति, वंदित्ता, नमंसित्ता एवं वयासो)
જ્યાં સ્થવિર ભગવાન હતા ત્યાં ગયા ત્યાં જઈને તેમણે ભગવંત સ્થવિરોની વંદના કરી અને તેમને નમસ્કાર કર્યા. વંદના અને નમસ્કાર કરીને તેઓ એ વિનંતી કરતાં આ પ્રમાણે કહ્યું.
For Private And Personal Use Only