SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org अनगारधर्मामृतवर्षिणी टीका अ० ८ महाबलादिषट्राज व रित्र निरूपणम् २६७. उभयं मिलित्वा प्रथमपरिपट्यां १८७ सप्ताशीत्यधिके मेकंशतं दिनानि भवन्ति पारणकं च सर्वत्र सर्वकामगुणितं = सविकृतिकं कुर्वन्ति इत्यर्थः । एवं खलु एषा सिंहनिष्क्रीडितस्य तपः कर्मणः प्रथमा परिपाटी पभिर्मासैः सप्तभिश्चाहोरात्रैश्च यथासूत्र सूत्रोक्तविधिना यावद् आराधिता भवति । उक्तरीत्या क्षुद्रकसिंह निष्क्रीडितस्य तपसः प्रथमायां परिपाट्यां सप्तरात्रंदिवाधिकाः पणमासा भवन्ति पारणं च विकृतिसहितं भवति । इदमस्य तपसः प्रथमपरिपाटीयन्त्रम्, एकमेव द्वितिय तृतीयचतुर्थ पदिपाटीनामपि यन्त्र बोध्यम् । १ २ १ ३ २ ४ 3 ५ ४ २ १ ३ २ ४ ३ ५ ४ Acharya Shri Kailassagarsuri Gyanmandir 9 ६ ८ 9 ९ ६ ५ ६ ५ ७ ६ ८ ७ ९ ८ तदनन्तरं प्रथमपरिपाटीकरणानन्तरं द्वितीयायां परिपाट्यां चतुर्थ कुर्वन्ति, नवरं विकृतिवजे पारयन्ति । पारणं कुर्वन्ति एवं तृतीयाऽपि परिपार्टी, नवरं कर प्रथम परिपाटी में १८७, दिन हो जाते है । पारणा के दिन विगय सहित आहार लिया जाता है । इस प्रकार इस क्षुद्र सिंह निष्कीडित तप की प्रथम परिपाटी ६ मास ७ दिन रात तक सूत्रोक्त विधि के अनुसार आराधित होती है । इस तप की प्रथम परिपाटी का यन्त्र उपर संस्कृत टीका में दिया है। इसी तरह, द्वितीय, तृतीय, चतुर्थ परिपाटी का भी यंत्र जानना चाहिये । ( तयानंतर........ पारंति ) जब प्रथम परिपाटी के अनुसार क्षुद्र सिंह निष्क्रीडित तप आरा धित हो चुकता है तब उसके बाद द्वितीय परिपटी में जो चतुर्थ भक्त की तपस्या करते हैं वे विकृतिवर्ज आहार का पारणा करते है । આમ બંનેના સરવાળા પ્રથમ પરિપાટીમાં ૧૮૭ દિવસના હાય છે. પારણાંના દિવસે વિગય સહિત આહાર કરવામાં આવે છે. આ પ્રમાણે ક્ષુદ્રસિંહ નિષ્ક્રી ડિત તપની પ્રથમ પરિપાટી સૂત્રેાક્ત વિધિ મુજબ છ માસ અને સાત દિવસ રાત સુધી આંરાધિત હેાય છે. આ તપની પ્રથમ પરિપાટીનું યંત્ર ઉપર સંસ્કૃત ટીકામાં ખતાન્યા મુજબ છે. આ પ્રમાણેજ દ્વિતીય, તૃતીય ચતુર્થ પરિપાટીના યંત્ર વિષે પણ જાણવું જોઇએ. ( तयाणं तर....... ..परिति ) જ્યારે પ્રથમ પરિપાટી મુજબ ક્ષુદ્રસિંહ-નિષ્ક્રીડેત તપની આરાધના પૂરી થઈ જાય છે ત્યારે દ્વિતીય પરિપટીમાં ચતુર્થાં ભક્તની તપસ્યા કરનારા વિકૃતિ વજ્ર આડારનાં પારણાં કરે છે. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy