________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिण टीका अ० ८ महाबलादिष्ट्र राजस्वरूपनिरूपणम् २४७ स्थविरैः - ' मा विलम्बं कुरु' इत्येवमुक्तः सन् स्वभवने समागत्य यावत् तान् षडपि वालवयस्यकान् अपृच्छति । ततः खलु ते षडपि च बालवयस्यकाः महाबलं राजानमेवमवादीत् - यदि खलु देवानुप्रियाः । यूयं प्रवजिष्यथ, अस्माकं कोऽन्य आधारो वा आलम्बो वा भविष्यति यावत् - तस्माद् युष्माभिः सहैव वयं प्रव्रजामः । ततः खलु स महाबलो राजा तान् षडपि च बालवयस्यकान् एवमवादीत्यदि खलु यूयं मया सार्धं यावत् मवजिष्यथ, तर्हि खलु स्व स्वभवनं गच्छत ज्येइस विषय में पूछ लूँ और बलभद्र कुमारको राज्य में स्थापित कर दूँ पीछे आपके पास संयम लूंगा । इस प्रकर राजा का कथन सुनकर स्थवि रों ने उससे " मा विलम्बं कुरू " बिलम्ब मत करो ऐसा कहा - स्थविरों द्वारा अनुमत हो कर राजा अपने घर पर वहां से वापिस आया और आते ही उस ने ( जाव छप्पिय बालवयंसए आपुच्छइ ) अपने बाल काल्य के उन छह मित्रो से पूछा ।
( तएणं ते छप्पिय बालवयंसगा महब्वलं रायं एवं वयासी ) अपने मित्र महाबल की बात सुनकर उन मित्रों ने उससे ऐसा कहा( जइणं देवा० जाव पव्वयामो) मित्र ! यदि आप दीक्षा लेना चाहते हैं तो फिर हमारा आपके बाद और कौन दुसरा आलंबन तथा आधार होगा- इसलिये हम भी आप ही के साथ दीक्षा संयम धारण करेंगे । ( तरणं. ....एवं वयासी ) इस प्रकार अपने बाल कल्य के मित्रों की बात सुनकर राजा महाबल ने उन से कहा ( जहणं तुम्भे मए सर्द्धि जाव હું પૂછી લઉ અને બલભદ્ર કુમારને રાજ્યાસને બેસાડી દઉ. ત્યાર બાદ તમારી પાસેથી સંયમ ગ્રહણ કરીશ. આ રીતે કાજાની વિનતી સાંભળીને स्थविशेो तेने धुं- " मा विलम्बं कुरु, भेोडुं । नहि. " आम स्थविरोनी આજ્ઞા મેળવીને તે રાજા પેાતાને ઘેર પાછા વળ્યેા. ઘેર આવીને તેણે ( જ્ઞય छप्पियबालवयंसए आपुच्छइ पोताना छमे मातसमागने
पूछयुं.
( तरणं ते छप्पियबालवयंसंगा महन्वलं रायं एवं वयासी ) पोताना भित्र भडासनी वात सांलजीने ते मित्रोये तेने धुं - " जइण देवा जाव पव्वयामो) हे मित्रवर ! तमे ले दीक्षित थथा थाहो छो तो अभारी आयु આલંબન અને આધાર થશે? એથી અમે પણ તમારી સાથે જ દીક્ષા સયમ धार शु. ( तरणं.....एवं वयासी ) या रीते पोताना यात समायोनी વાત સાંભળીને મહાબલે તેમને કહ્યું
(जइणं तुब्भे मए सद्धिं जान पव्बयह तोणं गच्छह जेट्टे पुत्ते सएहिं २ रज्जे हिं. ठावेद )
For Private And Personal Use Only