________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
ज्ञाताधर्मकथासूत्रे
ष्ठान् पुत्रान् स्वकेषु स्वकेषु राज्येषु स्थापयत, स्थापयित्वा पुरुषसहस्रवाहिनीः शिविका दूरूढाः समारूढाः सन्तो यावत् = ममान्ति के प्रादुर्भवत, ततस्ते षडपि बालवयस्यकाः स्त्र स्व गृहे गत्वा स्व स्व ज्येष्ठपुत्रं राज्ये स्थापयित्वा पुरुषसह - स्त्रवाहिनीः शिविकाः समारूढाः सन्त महाबलस्य राज्ञोऽन्तिके प्रादुर्भवन्ति । ततः खलु स महाबलो राजा षडपि च बालवयस्यकान् प्रादुर्भूतान् पश्यति । दृष्ट्वा हृष्टतुष्टोऽतिशयेन तुष्टः सन् कौटुम्बिकपुरुषान् शब्दयति आह्वयति । शब्दयित्वा =आहूय बलभद्रस्य बलभद्रकुमारस्य अभिषेकः कारितः । ततो महावलो बलभद्रं पव्वयह तो णं गच्छह जेट्ठे पुत्त सएहिं २ रज्जेहिं ठावेह ) यदि आप लोग मेरे साथ प्रब्रजित होना चाहते हैं तो अपने २ घर पर जाओऔर जाकर ज्येष्ठ पुत्रों को अपने २ राज्यपद पर स्थापित करो - बाद में पुरुष सहस्र वाहिनी शिबिकाओ पर आरूढ होकर मेरे पास यहां आओ ( पुरिस सहरसवाहिणीओ सीयाओ दुरूढा जाय पाउन्भवंति ) इस प्रकार महाबल राजा की बात सुनकर वे छहों मित्र वहां से अपने २ घर पर आये और अपने २ ज्येष्ठ पुत्रों को अपने २ पद पर स्थापित कर पुरुष सहस्र वाहिनी शिविका पर आरूढ हो महाबल राजा के पास आये । (तएण से महाबले राया छप्पिय बाल वयंसए पाउन्भूए पासह, पासित्ता हट्ट तुट्ठे कोडुंबिय पुरिसं सहावेइ, सद्दावित्ता बलभद्दस्स अभिसेओ, आपुच्छर ) महाबल राजा ने जब अपने इन छहों बाल मखाओं को अपने पास आया हुआ देखा तो देखकर वे बहुत अधिक
જો તમે બધા ખુશીથી મારી સાથે દીક્ષિત થવા ચાહતાહા છે તો સત્વરે પાત પેાતાની રાજધાનીએ જઇને પોત પોતાના મેટા પુત્ર ને રાજગાદીએ બેસાડીને હજાર પુરુષા વહન કરે એવી ‘ પુરુષ સહસ્રવાદ્મિની' પાલખીએ ઉપર બેસીને અહીં यावे. (पुरिससहस्त्रवाहिणीओ सीयाओ दुरूढा जाव पाउब्भवंति ) या रीते महाभय राजनी बात सांलजीने छ्ये मित्रो त्यांथी તપેાતાને ઘેર આવ્યા અને પેાતાના સ્થાને માટા પુત્રને રાજગાદીએ બેસાડીને પુરુષ સહસ્ર વાહિની પાલખીએ ઉપર બેસીને થઇને મહાખલ રાજાની પાસે આવ્યા.
( तरणं से महब्बले राया छप्पिय बालवयंसए पाउन्भूए पासर, पासित्ता तुट्ठे कोचियपुरिसं सदावे, सदावित्ता बलमदस्त अभिसे, आपुच्छ) પેાતાના છએ ખાલમિત્રાને પેાતાની પાસે આવી ગયેલા જોઇને રાજા મહાખલ અત્યંત હાષિત તેમજ સંતુષ્ટ થયો. રાજાએ સત્વરે તે સમયે જ
કૌટુંબિક પુરૂ
For Private And Personal Use Only