________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतवर्षिणी टीका अ० ७ धन्यसार्थवाहचरितनिरूपणम्
"
२२१ जाज्वल्यमानः उज्झितां तस्य मित्रज्ञातिप्रभृतेः, चतसृणां च स्नुषाणां कुलगृहवर्गस्य च पुरतस्तां तस्य= स्वस्य कुळ गृहस्य 'छारुज्झियंच' क्षारोज्झि कां भस्मप्रक्षेपिकाम्, ' छाणुज्झियं च ' छगणोज्झिकां= गोमयमक्षेपिकाम् ' कयवरुज्झियं ' कचवरोजिझ = गृहकचचरमक्षेपिकाम्, 'समुच्छियंच' समुक्षिकां गृहाङ्गणे जलच्छटक दायिकाम्, 'संमज्जियंच ' संमाजिकां = गृहसंमार्जनकारिकाम् ' पाओवदाहयं पादोदकदायिकां= पादप्रक्षालनजलदायि काम्, 'व्हाणोवदाइयं स्नानोदकदा१ यिकां= स्नानार्थ जलदायिकाम्, 'बाहिर पेसणकारियं बाह्यमेषणकारिकं ' बाह्यपेषणकार्यकारिकाम्, 'ठवेइ' स्थापयति तादृशकार्यकारिणीत्वेन नियोजयतीत्यर्थः । माणे उज्झितियं तस्स मित्तणाइ० चउण्ह य सुण्हाणं कुलघर वग्गस्स पुरस्कुलरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समुच्छियं च सम्मच्छियं च पाउवदाई च ण्हाणोवदाई च बाहिर पेसण काfids ) इस तरह वह धन्य सार्थवाह उज्झिता के मुख से इस कथन रूप अर्थ को सुनकर और उसे हृदय में अवधारण कर शीघ्र ही कुपित हो गया । मिस मिसाने लग गया - क्रोधरूपी अग्नि से जलने लगा । उसने उसी समय उज्झिता को उस मित्र ज्ञाति आदि कों के तथा चारो पुत्र वधूओं के कुलगृहवर्ग के समक्ष अपने घर की राख डालने वाली गोवर 'फेंकने वाली' कूड़ाकर कट साफ करने वाली, घर के आंगण में पानी छिड़कने वाली बुहारु देने वाली, पाद प्रक्षालन तथा स्नान के लिये जल देने वाली, बाहर जाने का काम करने वाली बना दिया ।
अर्थात् बाहिरी काम करने वाली दासी के पद पर उसे रख दिया । पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झिये च कपवरुज्झियं च समुच्छियं च सम्मच्छियं च पाउवदाई च ण्हाणोवदाहं च बाहिर पेसणकारि ठवेइ )
આ પ્રમાણે તે ધાન્ય સાર્થવાહ' ઉઝિતાના મુખેથી આ વાત સાંભળીને તેને હૃદયમાં અવધારણ કરીને એકદમ ગુસ્સે થઇ ગયા.
ના
કુપિતાવસ્થામાં તે ક્રોધની જ્વાળાઓમાં સળગવા લાગ્યા. તેણે તેજ ક્ષણે ઉઝિતાને મિત્ર જ્ઞાતિ વગેરે પરિજના તેમજ ચારે પુત્રવધૂ કુળના માણસાની સામે ઘરની રાખ સાફ કરનારી, છાણુ સાફ કરનારી, કચરા વગેરે સાકરનારી, ઘરના આંગણામાં પાણી છાંટનારી, સાવરણી થી કચરા વાળનારી, પગ ધેાવામાટે તેમજ સ્નાનકરવા મટે પાણી તૈયાર રાખનારી અને ઘરની બહારના કામેા કરનારી બનાવી દીધી.
એટલે બહારનાં કામ કરનારી દાસીનારૂપે ધન્યસાથ વાહે તેની નિમણૂક કરી
For Private And Personal Use Only