SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथानायचे श्रीवर्धमानस्वामीमाह- एवमेव हे श्रमणाः ! आयुष्मन्तः ! योऽस्माकं निम्रन्थो वा निग्रन्थीका यावत्मनजितः सन् विहरति यदि पश्च च तस्य महावतानि उज्झितानि परित्यक्तानि भवन्ति तर्हि स खलु इह भवे एव बहूनां श्रमणानां४चतुर्विधस स्य हीलनीयः,निन्दनीयः, गर्हणीयः,यावत् चातुरन्तसंसारकान्तारमनुपर्यटिष्यति यथा सा उज्झिता । एवं भोगवतिकाऽपि भोगवतिकानाम्नी शाल्यक्षतभक्षिका द्वितीया पुत्रवधूरपि । नवर=विशेषस्त्वयम् तांभोगवतिकां तस्य=निजस्य कुलगृहस्य यावत् 'कंडलि अंच ' कण्डन्तिकाम् उदुखलादौ तण्डुलादीनां तुपापसारणार्थ मुशलादिनाऽवघा. तिनीम्, 'कुट्टयंतियंच' कुट्टयन्तिकांतिलादिचूर्णकारिकाम् , 'पीसंतियं च' 'पेपग्रन्तिकांघरट्टादौ गोधूमादीनां पेषणकारिकाम् , 'रूंधंतियंच' रुन्धयन्तिका ( एवामेव समशाउसो जो अम्हं निग्गंथो वा निग्गंधी वा जाव पवहए पंच य से महम्बयाई उझियोइं भवंति, से ण' इहभवे चेव बहूर्ण समणाणे ४ जाव अणुपरियटिस्सइ जहा सा उमिया ) श्री वर्धमान स्वामी इसका उपसंहार करते हुए कहते हैं कि हे आयुष्मंत श्रमणो! जो हमारा निर्ग्रन्ध अथवा निग्रंन्धी साध्वीजन दीक्षा संयम लेते समय पंचमहाव्रत लेते हैं और यदि वह अपने महाव्रतों का परित्याग कर देता है तो वह उन्मिता की तरह इस भव में ही अनेक श्रमणजनों के द्वारा तयो चतुर्विध संघ के द्वारा हीलनीय होता है, निंदनीय होता है, गहणीय होता है-यावत् वह चतुगतिरूप इस संसार में परिभ्रमण करता रहता है । ( एवं भोगवइया वि' नवरं जाव कंडंतियं च, कुठं तियं च' पीसंनियं च, एवं रुधतियं च, रंधतिय परिवेसंतिय परिभायं. (एचामेव समणा उसो जो अम्हं निग्गयो वा निग्गयीवा जाव पबहए पंच यसे महनयाई उज्जियाई भवंति, सेग इहभवे घेव बहूमं समगाणं ४ जाव अणुपरियट्टिस्सइ जहा सा उज्झिया) શ્રી વર્ધમાન સ્વામી આવિષે ઉપસંહાર કરતાં કહે છે કે તે આયુષ્મતા શ્રમણ ! અમારા જે કઈ નિગ્રંથ કે નિર્ચથી સાધવીજન દીક્ષા સંયમ લેવાના વખતે પાંચ મહાવ્રતે સ્વીકારે છે અને ભવિષ્યમાં સ્વીકારેલા તે મહાવતે ને પરિત્યાગ કરે છે તે તે ઉઝિતા ની જેમજ આ ભવમાં ઘણું શ્રમણે વડે તેરજ ચતુર્વિધ સંધ વડે હલનીય હોય છે, નિંદનીય હોય છે, ગીંણીય હોય છે-યાવત-તે ચતુર્ગતિ વાળા આ સંસારમાં પરિભ્રમણ કરતે રહે છે. ' (एवं भोगवइयावि, नवरं जाव कंडंतियं च कुश्यंतियंच पीसतियंच, एवं For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy