SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० माताधर्मकथाजसत्र तातानाम् आदरार्थ बहुवचनम् तातस्येत्यर्थः, श्वशुरस्य कोष्ठागारे बहवः पल्लाः शालीनां प्रतिपूर्णास्तिष्ठन्ति, तद् यदा खलु मम सकाशात् तात इमान् पश्च शाल्यक्षतान् याचिष्यते तदा खलु अहं पल्लन्तरात् कोष्ठाभ्यन्तराद् अन्यान् पञ्च शाल्यक्षतान् गृहीत्वा दास्यामि, इति कृत्वा एकान्तेऽपक्राम्य तान् प्रक्षिप्य स्वकर्मसंयुक्ता-स्वकार्यसंलग्नो समभवत् 'तं' तत्-तस्मात् कारणात् नो खलु तात ! तएव पश्च शाल्यक्षताः, किंतु एते खल्वन्ये कोष्ठाभ्यन्तरादानीताः सन्तीत्यर्थः । ततः खलु स धन्यः सार्थवाह उज्झिताया अन्तिके एतमर्थ श्रुत्वा 'आसुरुत्ते' आशुरुतः शीघ्रकोपान्वितः यावत् ‘मिसमिसेमाणे ' मिसमिसन्= क्रोधाग्निना था। लेकर फिर मैं आपके पास किसी एकान्त स्थान में चली आईवहां आते ही मुझे इस प्रकार का विचार आया ( एवं खलु तायाण कोट्ठागारंसि० जाव सकम्भ संपउत्ता जाया तं णो खलु ताओ ते चेव पंच सालि अक्खए, एए ण अन्ने ) मेरे श्वसुर जी के यहां कोष्ठागार में तो बहुत से पल्लशालियों के भरे पडे हैं-तो जिस समय श्वसुर जी इन प्रदत्त पांच शालि अक्षतों को मुझ से पीछे वापिस मांगेंगे तो मैं दूसरे शालि कोष्ठ के भीतर से अन्य पांच शालि अक्षतों को उठाकर दे दूँगी । इस प्रकार विचार कर मैंने आपके द्वारा दिये हुए पांच शालि अक्षतों को इधर उधर डाल दिया और अपने दैनिक कार्य करने में लग गई । अतः हे तात ! ये शालि-अक्षत वे पांच शालि अक्षत नहीं हैं-किन्तु उनसे भिन्न दूसरे ही हैं । (तरण से धण्णे उझियाए अंतिए एयमढे सोच्चा णिसम्म आसुरत्ते जाव मिसि मिसेતમારી પાસેથી એક તરફ ગઈ ત્યાં આવતાં જ મને વિચાર સફર્યો ( एवं खलु तायाणं कोहागारंसि. जाव सकम्म संपउत्ता जाया तं णो खल ताओते चेवपंचसालिअक्ख एएणं अन्ने ) | મારા સસરાના કંઠારમાં ડાંગરથી ભરેલા ઘણું પલ્યો છે. તે જ્યારે પણ તેઓ મારી પાસેથી ફરી પાંચ શાલિકણે માગશે ત્યારે કેઠારમાંથી બીજા પાંચ શાલિકણે તેમને આપીશ. આમ વિચાર કરતાં મેં તમારા આપેલા પાંચે શાલિકને આમ તેમ ફેંકી દીધા અને ત્યાર બાદ હું મારા હંમેશાના ઘરકામમાં પરોવાઈ ગઈ. એથી હે તાત! આ શાલિકણે તમે જે આપેલા હતા તે નથી. પણ આ તે બીજા જ છે. (तएणं से धण्णे उझियाए अतिए एयम सोच्चा णिसम्म आमुरते जाव “मिसेभिसे माणे उज्झतियं तस्स मित्त गाइ० च उण्हय मुण्हाणं कुलघरवग्गस्सय For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy