________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मारधर्मामृतवर्षिण ढोका अ० ७ धन्यसार्थवाहचरितनिरूपणम्
શ
C
दत् एवं खलु यूयं हे तात ! अतीते पञ्चमे संवत्सरे अस्य मित्रज्ञातिप्रभृतेः, चतसृणां च स्नुषाणां कुलगृहवर्गस्य › जाव यावत् पुरतः पश्च शाल्यक्षतान् दत्वा कथितवन्तः - हे पुत्र ! त्वमेतान् पञ्चशाल्यक्षतान् संरक्षन्ती संगोपायन्ती विहरति । ततः खलु अहं युष्माकमेतमर्थं प्रतिशृणोमि प्रतिश्रुत्य तान् पञ्चशास्यक्षतान् गृह्णामि, गृहीत्वा - एकान्तमपक्रामामि, ततः खलु तदा मम मनसि अयमेतद्रूप आध्यात्मिकः = विचारः यावन्मनोगतः संकल्पः समुदपद्यत एवं खलु 'तायाणं' एवं बयासी एवं खलु तुम्भे ताओ ! इओ अईए पंचमें संवच्छरे इमस्स मित्तनाइ० चउण्ह य सुण्हाणं कुल० जाव विहराहि ) उन पांच शालि अक्षतों को हाथ में लेकर धन्य सार्थवाह ने उसे शपथ दिलाई और दिलाकर उससे ऐसा पूछा पुत्रि ! कहो ये पांच शालि अक्षत वे ही हैं या और दूसरे है ? इस प्रकार धन्य सार्थवाह के कथन को सुनकर उज्झिताने उससे ऐसा कहा हे तात ! आपने आज से गत पांचवें वर्ष में मित्र ज्ञाति आदि परिजनों के और अपनी पुत्रवधूओं के कुल गृह वर्ग के समक्ष पांच शालि अक्षतों को देकर ऐसा कहा था- हे पुत्र ! तुम मेरे इन पांच शालि अक्षतों की रक्षा करती रहो-इन्हे उपद्रवों से बचाकर सुरक्षित रखो - ( तएवं अहं तुन्भं एयमहं पडिलुणेमि पडिसुणित्ता ते पंच सालि अक्खए गेहामि गिट्टित्ता एगतमवकमामि-तरण मम इमेयारूवे अज्झत्थिए जाव समुप्यजित्था ) मैंने आपके इस कथन को स्वीकार कर लिया था। और उन पांच शालि अक्षतों को ले लिया सत्थवाहे एवं वयासी एवं खलु तुम्भे ताओ ! इओ अईए पंचमे सवच्छरे इमस्स मित्तनाई. चउण्हय सुण्हाणं कुल. जाव विहराहि )
તે પાંચ શાલિકણાને હાથમાં રખાવીને ધન્યસાંવાડે તેને શપથ (સમ) આપીને ફરી પૂછ્યુ કે હું પુત્રિ ! પ્યાલો, આ પાંચે શાલિકણે મારા આપેલા જ છે કે બીજા. આ રીતે ધન્યસાથની વાત સાંભળીને ઉન્નતાએ તેમને કહ્યું- હું તાત ! આજથી પાંચવષ પૂર્વે મિત્ર જ્ઞાતિ વગેરે પરિજન તેમજ ચાર પુત્રવધૂએના સગાવહાલાંઓની સામે મને પાંચ શાલિકણૢા આ પતાં તમે કહ્યું હતું કે હૈ પુત્રિ ! તમે મારા આ પાંચ શાલિકણાની રક્ષા કરા અને એએને ઉપદ્રવેાથી મચાવા,
(तरणं अहं तु एयमहं पडिसृणेमि, पडिसृणित्ता ते पंचसालि अक्खर गेण्डामि, गिण्डित्ता एगंतमत्रककमामि तपणं मम इमेयारूवे अज्झत्थिए जाब समुपज्जित्था )
મે' તમારી આજ્ઞા પ્રમણે તે શાલિકા લઈ લીધા. ત્યાર માદ
For Private And Personal Use Only