SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ ज्ञाताधर्मकथासूत्रे " रयति, उपस्कार्य मित्रज्ञातिप्रभृतीन् चतसृणां च स्नुषाणां कुलगृहवर्गेण सार्द्ध भोजयित्वा यावचान् संमान्य तस्यैव मित्रज्ञातिमभृतेः चतसृणां स्नुषाणां कुल गृहवर्गस्य च पुरतो 'जेहं' ज्येष्ठां= ज्येष्ठ पुत्रवधूम् ' उज्झियं उज्झिनाम् = उज्झितानाम्नीं शब्दयति, शब्दयित्वा एवमवादीत् एवं खलु अहं पुत्रि ! इतोऽतीते पश्चमे संवत्सरे अस्य मित्रादेश्वतसृणां स्नुषाणां कुलगृहवर्गस्य च पुरतस्तत्र हस्ते पञ्च शाल्यक्षतान् ! दलयामि ? ददामि दत्तवान् कथितवांच कल्लं जाव जलते विउलं असणपाणखाइमसाइमं उवक्खडावेइउवक्खडावित्ता- मिसनाइ० चउण्ह सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्तणाह० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेदुं उज्झियं सदावेs) विचार कर के फिर उसमे प्रातःकाल सूर्योदय होने पर विपुलमात्रा में अशन, पान, खाद्य एवं स्वाद्य रूप से चारों प्रकार का आहार तैयार करवाया । जब चारों प्रकार का आहार अच्छी तरह निष्पन्न हो चुका तथ उसने अपने समस्त मित्र ज्ञाति आदि परिजनों के और चारों पुत्रव धूओं के कुलवर्ग के साथ भोजन किया। बाद में उन सबका सम्मान सत्कोर किया। और उन्हीं मित्रादि परिजनों के एवं अपनी चारों पुत्रवधूओं के कुलवर्ग के समक्ष जेठी को पुत्रवधू थी कि जिस का नाम उज्झिता था उसे बुलाया । (सद्दावित्ता एवं वयासी एवं खलु अहं पुत्ता ! इओ अईए पंचमंसि संवच्छरंसि इमस्स मित्तनाइ चउण्हय सुण्हाणं ত ( संपेहित्ता कल्ले जाव जलते विउलं असण पाण खाइमं उवक्खडावेइ उवक्खडाविता मित्तनाई. चउन्ह सुण्हाणं कुलघर जात्र सम्माणित्ता तस्सेव मित्तणाइ चउण्हय सुव्हाणं कुलघरवग्गस्स पुरओजेडं उज्झियं सदावे . ) વિચાર કરીને તેણે સવારે સૂર્ય ઉદયપામ્યા બાદ અશન, પાન ખાદ્ય અને સ્પદ્ય આમ ચાર જાતના પુષ્કળ પ્રમાણમાં આહાર તૈયાર કરાવડાવ્યા. ચારે જાતના આહાર સારી રીતે તૈયાર થઇ ગયા ત્યારે તેણે પેાતાના બધા મિત્ર જ્ઞાતિ વગેરે પરિજના તેમજ ચારે પુત્રવધૂએનાં સગાંવહાલાંઓની સાથે ભાજન કર્યું”. જમ્યા ખાદ તેણે ખાંનેા સત્કાર તથા સન્માન કર્યું. ત્યારખાદ મિત્ર વગેરે પરિજના અને ચારે પુત્રવધૂએનાં સગાવહાલાંઓની સામે તેણે ગે મોટા પુત્રની વધુ ઉજ્જિતાને બેલાવી. ( सहावत्ता एवं वयासी एवं खलु अहंपुत्ता। इओ अईए पंचमंसि संच्छरंसि इमस्स मित्तना चउन्हय सुण्हाणं कुलघरवग्गस्स पुरओ तत्र इत्यंसि पंचसालि अक्खए दलयामि ) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy