________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगार धर्मामृतवषिणी टीका अ० ७ धन्यसार्थवाहचरियनिरूपणम् २१७ यदा खलु अहं पुत्रि : एतान् पश्च शाल्यक्षतान् यावेयं तदा खलु त्वं मामि मान् पश्च शाल्यक्षतान् प्रतिदद्याः 'इति, स नूनं पुत्रि ! अर्थः समर्थः १ उज्झिता माह- हन्त ! अस्ति-एतत्सत्यमस्ति । श्रेष्ठीमाह- ' तं' तत्-तस्मात् खलु त्वं हे पुत्रि ! मह्यं तान् । पडिनिज्जाएहि ' प्रतिनिर्यातयतिसमर्पय । ततःखलु सा उज्झिता धन्यस्य सार्थवाहस्य एतमर्थ सम्यक प्रतिशृणोति-स्वीकरोति, प्रतिश्रुत्य यत्रैव कोष्ठागारं तत्रोपागच्छति, उपागत्य — पल्लाओ' पल्लात् शालि कुलघरवग्गस्स पुरओ तव हत्थंसि पंच सालि अक्खए दलयामि ) धुलाकर उससे ऐसा कहा हे पुत्रि ! आज से गत पांचवें वर्ष में मैंने जो इन मित्र, ज्ञाति आदि परिजनों के और चारों पुत्रवधूओं के कुल गृहवर्ग के समक्ष तुम्हारे हाथ में पांच शालि-अक्षतों को दिया था। (जयाणं अहं पुत्ता एए पंच सालि अक्खए जाएजा) और हे पुत्रि ऐसा कहा था कि जब मैं इन पांच शालि-अक्षतों को माँगू ( तयाणं तुमं मम इ मे पंच सालि अवखए पडिदिज्जाएसि त्ति) तय तुम मुझे इन पांच सालि-अक्षतो को पीछे वापिस दे देना (सेणूण पुत्ता अढे समढे) हे पुत्रि ! कहो यही बात कही थी न ? (हंता अस्थि) तब उज्झिताने कहा-हाँ यही बात कही थी (तण्ण पुत्ता ! मम ते सालि अक्खए पडिदिज्जाएहि ) तो पुत्रि ! तुम मुझे उन पांच शालि अक्षतो को अब पीछे वापिस दे दो । (तएणसा उज्झिया धण्णस्स सत्थवाहस्स एयमढें सम्म पडिसुणेइ पडिसुणित्ता जेणेव कोट्ठागारं तेणेव उवागच्छद)
બેલાવીને તેણે કહ્યું કે હે પુત્રિ! આજથી પાંચ વર્ષ પહેલાં મેં તને આ બધા મિત્ર જ્ઞાતિ વગેરે પરિજને અને ચારે પુત્રવધૂઓના સગાં વહાલાંઓની સામે તમારા હાથમાં પાંચ શાલિકણે આપ્યાં હતા. (जयाणं अहं पुत्ता एए पंचसालि अकाल ए जाएज्जा)
અને એમ કહ્યું હતું કે જ્યારે હું તમારી પાસેથી આ પાંચ શાલિકણે મારું (तयाणं तुमं मम इमे पंच सालि अक्वए पडिदिज्जएसित्ति) . त्यारे तमे भने । पाये Ales पाछा मापन. ( से गूण पुत्ता अद्वे समठे । उ पुत्रि! मास में तभने मेरी वात ४ी तीन ? (हता अत्थि) त्यारे Glorsतामे - " ०० पात ४६ी ती.” तण्ण पुत्ता ! मम ते सालि अक्खए पडिनिज्जाएहि ) तो पुत्रि! ते पाये शानिय तमे भने પાછા આપી.
(तएणं सा उझिया धण्णस्स सत्थवाहस्स, एयमढे सम्म पडिसुणेइ पडिसुणित्ता जेणेव कोडागारं तेणेव उवागच्छइ )
शा २८
For Private And Personal Use Only