________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी टोक १० ७ धन्यसार्थवाहचिरितनिरूपणम् २०० चिनेन चिह्निताः,मुद्रिताः नाममुद्रादिनाऽङ्कितास्तान् कुर्वन्ति, कृला 'कोट्ठागारस्स' कोष्ठागाहस्य एकदेशे स्थापयन्ति, स्थापयित्वा संरक्षन्तः संगोपायन्तो विहरन्ति ।
ततः खलु ते कौटुम्बिका द्वितीये वर्षाराने द्वितीयवर्षसम्बन्धि चातुर्मास्यकाले प्रथममापि प्राट् प्रारम्भसमये महारष्टिकाये निपतिते महावर्षायां सत्या क्षुल्लक केदारं : सुपरिकम्मियं ' सुपरिकर्मितं-विशिष्ट लक्ष्णमृत्तिकादिदानेन हलकुद्दालादिनोत्खनने च संस्कारितं कुर्वन्ति, कृत्वा तान् शालीन् वन्ति 'दोच्च पि तच्चंपि' द्विरपि त्रिरपि-द्वित्रिवारमापि ' उक्खयनिहए' उत्खातनिहतान्उत्पाटितरोपितान यावत् लुनन्ति, यारत् चरणतलमृदितान् कुर्वन्ति, कृत्वा पुनन्ति से चिह्नित कर उनपर नामकी मुहर लगा दी। पश्चात् भंडार में उन्हें एक ओर रख दिया। समय २ पर वे लोग उनकी रक्षा और संभाल भी करते रहे। (तएणं ते कौटुंबिया दोच्चपि वासारसंसि पढम पाउसंसि महावुट्टिकायंसि निवइयंसि खुट्टागं केयारं सुपरिकम्मियं करति इसके बाद उन कौटुबिक पुरुषोने द्वितीय वर्ष संबन्धी चौमासा जय लगा-तब-सर्व प्रथम महवृष्टि के रूप में जल के बरस जाने पर, हल से जोत कर तथा कुद्दाल आदि से खोदकर एक छोटा सा खेत तैयार किया। उसमें चिकनी और नरम मिट्टी डालकर उसे बहुत ही अच्छा शालि उपजाने के योग्य बना दिया । (ते शालि वपंति, दोच्यपि तच्चपि उक्खय निहए जाव लुणेति ) बादमें उस शाली को उसमें बो दिया।
पहिले की तरह जब वह धान्य अंकुरित हो आई तब उन्होंने उसे वहां से उखाड कर दूसरी जगह आरोपित कर दिया । इस तरह यह भूती दीया. यथा समय ते तेमनी an ५y andu Cal. ( तएणं ते कौंडुबिया दोच्चंचि वासारतसि पढम पाउसंसि मह वुड्ढकायंसि निवइयंसि खुड्हागं केयारं सुपरिकम्मियं करेंति) या२ ५७ टुमि पुरुषोभे भी वर्षे ચોમાસાના દિવસે આવ્યાં ત્યારે સૌ પહેલાં મહાવૃષ્ટિના રૂપે જળવર્ષા થયા બાદ હળથી ખેડીને તેમજ કેદાળી વગેરે થી ખોદીને એક નાનું ખેતર તૈયાર કર્યું જેમાં ચીકણી અને કોમળ માટી નાખીને તેને ખૂબ જ સરસ શાલિ (i1२) पाव। यो२५ मनावी हीधु. (ते सालीवपंति, दोच्चंपि तच्चपि उक्खयनिहए जाव लुणेति) त्या२ ५छी तरमा तिनी हीधी.
પહેલાની જેમ જ્યારે શાલિના અંકુરો બહાર નીકળ્યા ત્યારે કૌટુંબિક માણસે એ તેના છેડાને ત્યાંથી ઉપાડીને બીજા સ્થાને રેપી દીધા. આ
For Private And Personal Use Only