SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ ज्ञाताधर्भकथाङ्गसत्र तस्मिन् स्थाने ' चोक्खाणं ' चोक्षाणं कचवरनिस्सारणेन स्वच्छानाम् ' सूइयाणं' शूकितानां शूकयुक्तानां वपनयोग्यानामित्यर्थः ' अक्खडाणं' अखण्डानाम् अक्षतानाम् ' अप्फुडियाणं ' अस्फुटितानाम् अत्रुटितानाम् 'छड्डछडापूयाणं ' छडछडापूतानोम्- 'छड-छड ' शब्दपूर्वक सूर्यादिना शोधितानां शाल.नां शालिकणानां 'मागहए 'मागधकः- मगधदेशप्रसिद्धः, 'पत्थए' प्रस्थक-मानविशेषो जातः, मागधपस्थपरिमिताः शालयः संजाता इत्यर्थः। ततः खलु ते कौटुम्बिकास्तान् शालीन् ‘नवएसु ' नवकेषु-नूतनेषु घटेषु लघुकलशेषु पक्विवंति' प्रक्षिपन्ति स्थापयन्ति भरन्तीत्यर्थः, उत्क्षिप्य ' उवलिंपंति ' उपलिम्पन्ति घटमुखे पिधानकस्य गोमयादिना संयोजनेन मुख निरोधं कुर्वन्ति उपलिप्य · लंछियमुहिए' लामिछमुद्रितान् लाञ्छिता रेखादिउसके प्यार आदिको पलोल को-वहां से हटाया । इस तरह उसस्थान में चोखे-कूड़ाकरकट निकलजाने से बिलकुल स्वच्छ हुए-शक युक्त -चपन योग्य ऐसे अखंड-अक्षत-सावित-टूटे नहीं तथा छड़ छड़ शब्द पूर्वक मूपादि से शोधित किये गये शालिकण निकले जो मगध देश प्रसिद्ध १ प्रस्थ प्रमाण हुए। (तएणं ते कौटुंबिया ते सालि णवएस्तु, घडएसु, पक्खिवंति पक्खिवित्ता उवलिपति, उवलिंपित्ता लंछियादिए करेंति, करित्ता कोट्टागारस्स एगदेसंसि ठाति, ठावित्ता सारक्खेमाणा, संगोवेमाणा विहरंति ) इस के बाद उन कौटुम्बिक पुरुषोने उन शालिकणों को नवीन छोटे २ घडों में भरकर रख दिया। भरने के बाद उन घडोंका मुख ढंक दिया और उसे गोबर आदि से लीपकर बंदकर दिया। बन्द करके फिर उन घडों को रेखादि चिह्न વગેરે સાફ કરવાથી સ્વચ્છ શાલિકણે શુક યુક્ત-વાવવા યોગ્ય, અખંડ-અક્ષત સૂપ વગેરે, થી છડે છડ શબ્દ કરાવડાવીને સાફ કરેલાં શાલિકણે નીકળ્યા. तशासी भगवश प्रसिद्ध से प्र२५ प्रमाण ता. (तएण ते कौडुबिया ते मालिणवएसु घडएसु पक्खि ति पविखवित्ता, उवलियति उबलिंपित्ता लछि यमुहिए करेति, करित्ता कोडागारस्स एगदेसंसि ठावेंति, ठावित्ता सारखेमाणा, संगोवेमाणा विहरंति ) त्या२ मा टुमि पुरुषाये शामियाने ना नाना નાના કળશમાં ભરીને મૂકી દીધા. ત્યાર બાદ કળશના મેં ઢાંકીને તેમને છાણ વગેરેથી લીપીને બંધ કરી દીધા. કળશને બંધ કરીને રેખાઓ વગેરેથી તેમને ચિહ્નિત કરીને તેમના ઉપર નામની મહોર લગાવી દીધી. ત્યાર પછી ભંડારમાં એક તરફ કળશને For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy