SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - शाताधर्मकथाङ्गो स्कारयति-निष्पादयति. ततः पश्चात् स्नातो भोजनमण्डपे सुखासननिषण्णःसुखेनासने उपविष्टः सन् मित्रज्ञाविस्वजनादिभिः साई चतसृणां स्नुषाणां च कुलगृहबर्गेगच सार्द्ध तद्विपुलमशानादिकं भोजयित्वा यावत्सत्कारयति वस्त्रादिभिः संमानयति मधुरवचनादिना, सत्कारं कृत्वा संमानयित्वा तस्य धन्यसार्थवाहस्यैव स्वमित्रज्ञाति प्रमुखाणामग्रे चतसृगां स्नुषाणां कुलगृहवर्गस्य पुरतः पञ्चशाल्य क्षतान् , गृह्णन्ति गृहीत्वा ज्येष्ठा स्नुषा उझिका नाम्नी तां शब्दयति शब्दयित्वा करने के बाद फिर उसने विपुल मात्रा में अशनादि रूप चतुर्विध आहार तेयार करवाया। (तो पच्छा पहाए भोयण मंडवसि सुहासण• मित्तगाह० चउण्ह य मुण्हाणं कुलघरवग्गेण सद्धिं तं विउलं असणं ४ जाव सक्कारेइ, सम्माणेइ ) जब चतुर्विध आहार निष्पन्न हो चुकी तब वह स्नान करके भोजनशाला में सुख से आसन पर उपविष्ट (बैठगया ) हो गया और मित्र, ज्ञाति एवं स्वजनादि को के साथ २ और अपनी पुत्रवधूओं के माता पिता आदिकों के साथ २ उस चतुर्विध भोजन की विपुल सामग्री का आहार करने के बाद में उन सबका उस ने वस्त्रादि से सत्कार किया तथा मधुरवचनादि से सन्मान किया। (सक्कारित्ता सम्माणेत्ता तस्सेव मित्तणाइ० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ पंच सालि अक्खए गेण्हइ, गेण्हित्ता जेट्ठा स्तुण्हा उज्झिया तं सद्दावेइ ) जब सबका सत्कार और सन्मान हो चुका तब उस के बाद કર્યા. આમંત્રણ આપ્યા પછી ધન્ય સાર્થવાહે પુષ્કળ પ્રમાણમાં અશન વગેરે ને ચાર પ્રકારને આહાર બનાવડાવ્યું. (तओपच्छण्हाए भोयणमंडवांसि सुहासण मित्तणाइ. चउण्हय सुण्हाणं कुलघरवग्गेण सद्धिं त विउल असणं ४ जाव सक्कारेइ सम्माणेइ ) न्यारे ચારે જાતને આહાર તૈયાર થઈ ગયે ત્યારે તે સ્નાન કરીને રસોઈ ઘરમાં સુખેથી આસન ઉપર બેસી ગયા અને મિત્ર, જ્ઞાતિ અને પિતાના સ્વજને વગેરેની સાથે તેમજ પોતાની પુત્રવધૂઓનાં સગાં વહાલાંઓ માતાપિતાએ ની સાથે ચારે જાતનાં પુષ્કળ પ્રમાણમાં તૈયાર કરવા માં આવેલા આહારને જ જમ્યા પછી તેણે વસ્ત્રો વગેરે આપીને તે બધાને સત્કાર્યો તેમજ भधु२ वयनाथी ते अधार्नु सन्मान यु. (सक्कारिता सम्माणेत्ता तस्सेव मित्तणाइ, चउण्हय सुण्हाणं कुलघरवग्गस य पुरओ पंचसालि अक्खए गेहइ, गेण्हिता जेट्ठा सुण्ह उझिया त सद्दावेइ) न्यारे १५ मामत्रित For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy