________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अंगारधर्मामृतवर्षिणो टीका अ० ५ शैलकरामऋषिचरितनिरूपणम्
6
•
टीका- 'तणं' इत्यादि - ततस्तदनन्तरं पान्थकवर्जाः पञ्च अनगारशतानि=पान्थक रहिताः पञ्चशतसंख्यका अनगाराः एकोनपञ्चशतसंख्यका अनगारा इत्यर्थः । इमी से कहाए ' अस्याः कथायाः, ल्यवलोपे कर्मण्यधिकरणे चेति वार्तिकेन पञ्चमी । इमां कथामाकयेत्यर्थः । ' लट्ठा ' लब्धार्थाः प्राप्ताभिलषिताः सन्तः अन्नमन्नं ' अन्योन्यं परस्परं ' सदावेति ' शब्दयन्ति आह्वयन्ति, शब्दयित्वा= आहूय एवं वक्ष्यमाणप्रकारेण अवादिषुः- शैलको राजर्षिः पान्थकेनानगारेण सादि विहरति अत्र यावच्छन्देन - अब्भुज्जएणं पवत्तेणं पडिग्गहिएणं जणत्रयविहार इति पाठस्य संग्रहः अस्य व्याख्या प्रागुक्ता । तत् = तस्मात् श्रेयः खलु हे देवानुप्रियाः अस्माकं शैलक शैलकराजर्षिम् ' उवसंपज्जित्ता उपसंघ =
१६३
' तरणं ते पंथगबज्जा ' इत्यादि ॥
टीकार्थ - (एणं इसके बाद (ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समणा अन्नमन्नं सद्दावेंति) वे पांथक वर्ज५००) सौ भनगार अर्थात् ४९९ वे साधु जो शैलक राजऋषि के शिष्य थे जब इस कथा को सुना तो सुनकर अभिलषित अर्थ की प्राप्ति वाले बनकर उन्हों ने आपस में एक दूसरे को बुलाया - ( सद्दावित्ता एवं वयासी ) बुलाकर इस प्रकार विचार किया - ( सेलए रापरिसी पंथएणं अणगारेणं सद्धिं बहिया जाव विहरइ ) शैलक राजऋषि पांथक अनगार के साथ बाहर जनपदों में यावत् विहार कर रहे हैं ।
यहां यावत् शब्द से "अब्भुज्जएणं पवन्तेणं पडिग्गहिएणं जणवय बिहार " इस पाठ का संग्रह किया गया है । इन पदों की व्याख्या
For Private And Personal Use Only
( तरणं ते पंथगवज्जा ) इत्यादि !
टीअर्थ - (तएणं) त्यार माढ (ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लद्धट्ठा समाणा अन्नमन्न' सहावेंति ) पांथने माह उस्तां जीन्न थारसो नवालु રાજઋષિ શૈલકના શિષ્યાઓએ જ્યારે આ ખધી વિગત જાણી ત્યારે ઇચ્છિત અર્થની પ્રાપ્તિની અભિલાષા રાખતા તેઓએ એક બીજાને એક સ્થાને એકઠા थवा भाटे मोसाच्या ( सदावित्ता एवं वयासो) मोसावीने भेड ग्यामेोहा थाने तेथे विचार १२वा साज्या, ( सेलए रायरिसी पंथएणं अणगारेणं सद्धि बहिया जाव विहरइ ) शैव ऋषि पांथा अनगारनी साथै महार જનપદોમાં વિહાર કરી રહ્યા છે,
zel a (aaa) 21ve à dqal ( sbyene oi qaàvi qfemहिएणं जगवयविद्दार ) आ पाईनो સંગ્રહ થયા છે,
પદ્મની