________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
झोताधर्मकथाङ्गसूत्रे हीलनीयः निन्दनीयः खिसनीयः गर्हणीयः परिभवनीयः, भवति । परलोकेऽपिच खलु आगच्छति, प्राप्नोति बहूनि दण्डानानि 'संसारो भाणियव्यो' संसारो भणि. तव्यः । संसारे स परिभ्राम्यति. अत्र संसारपरिभ्रमणपाठो वाच्यः- यथा- 'अ गाइयं अणवदग्गं दीहमद्ध चाउरतं संसारकतारं अणुपरियटइ ' अनादिकम् अनबदाम् अनन्तं दीर्धाद्ध दीर्घकालं, दोर्धाध्वानं वा दीर्धमार्ग, चातुरन्तं चतुर्विभाग, चतुर्गतिक, संसारएव कान्तारं दुर्गममार्गः तत्, तथा अनुपर्यटति पुनःपुन
म्यतीत्यर्थः ॥३३॥ . मूलम्-तएणं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सदावेंति, सदावित्ता एवं वयासी-सेलए रायरिसी पंथएणं अणगारेणं सद्धि बहिया जाव विहरइ, तं सेयं खलु देवाणुप्पिया ! अम्हं सेलयं उवसंपज्जिताणं विहरित्तए, एवं संपेहति, संपेहित्ता सेलयं रायं उपसंपजि. ताणं विहरंति ॥ सू० ३४ ॥ है, निंदनीय होता है, खिंसनीय होता है, गर्हणीय होता है, परिभघनीय होता है तथा परलोक में भी अनेक दण्डों को पाता है । संसार में वह परिभ्रमण करता है। __ संसार परिभ्रमण संबन्धी पाठ यहां इस प्रकार से लगा लेना चाहिये। " अणाइयं अणवदग्गं दीहमद्धः चाउरंतसंमारकंतारं अणुपरिया" इसका भाव इस प्रकार है-ऐसा जीव अनादि अनंतरूप संसार कान्तार में कि जो चतुर्गतिरूप विभाग वाला है और जिसका मार्ग या काल बहुत दीर्घ है उसमें पुनः पुनः भ्रमण करता रहता है। सूत्र ॥ ३३ ॥ હીલનીય હોય છે, નિંદનીય હોય છે, ખિંસનીય હોય છે, ગર્હણીય હોય છે, પરિભવનીય હોય છે. તેમજ પરલેકમાં પણ ઘણી જાતની શિક્ષાને પાત્ર થાય છે. તે સંસારમાં પરિભ્રમણ કરતું જ રહે છે.
संसार परिसमा विष ५४ मडी मा प्रभारी वेन (अणाइय अणवदग्गं दीहमद्ध चाउरतसंसारकंतार अणुपरियट्टई ) मान! मा१५ मा प्रमाणे છે કે–ચતુર્ગતિ રૂપ વિભાગવાળા અનાદિ અનંત રૂપ સંસાર કાંતારમાં કે જેને માર્ગ ખૂબજ દીર્ઘ છે વારંવાર જીવ પરિભ્રમણ કરે તે જરહે છે. સૂત્ર ૩૩
For Private And Personal Use Only