________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्रे एवं वयासी-अहणणं भंते ! पंथए कायक उस्सग्गे देवसियं पडिकमणं पडिकते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे
सीसेणं पाएसु संघदृमि, तं खमंतु मं देवाणुप्पिया! खमंतु मेऽ • वराहं तुम्मण्णं देवाणुप्पिया णाइभुज्जो एवं करणयाए तिकटु सेलयं अणगारं एतमद्रं सम्मं विणएणं भुज्जो २ खामेइ ।
तएणं तस्स सेलयस्स रायरिसिस्स पंथएणं एवंवुत्तस्स अयमेयारूवे जाव समुप्पज्जित्था एवं खलु अहं रज्जं च जाव
ओसन्नी जाव उउबद्धपीठफलगसेज्जासंथारगं गिण्हित्ता विहरामि, तं नो खलु कप्पइ समणाणं ओसन्नाणं पासत्थाणं जाव विहरित्तए, तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीठफलगसेज्जासंथारयं पञ्चप्पिणित्ता पंथएणं अण. गारेणं सद्धि बहिया अब्भुजएणं जाव जणवयविहारणं विहरित्तए । एवं संपेहेइ, संपेहित्ता कल्लं याव विहरइ ॥ सू० ३२॥
- टीका-तएणं से ' इत्यादि-ततस्तदनन्तरं खलु स पान्थकः शैलकस्य 'सेज्जासंथारयउच्चारपासवणखेलसिंघाणमल्लओसहभेसज्जभत्तपाणएणं' शय्यासं. स्तारकोचारप्रस्रवणखेलसिंघाणमलौषधभैष्यज्यभक्तपानेन 'अगिलाए' अग्लानः सन् . 'तएणं से पंथए इत्यादि' ॥ सूत्र ॥ ३२॥
टोकार्थ-(तएणं ) इसके बाद ( से पंथए ) वह पार्थक ( सेलयस्स) शैलक अनगार की (सेज्जासंथारयउच्चारपासवणखेलजल्लसिंघाणमल्ल ओसहभेसज्जभत्तपाणएणं ) शय्या संस्तारक के द्वारा उच्चार प्रसवण, खेल, जल्ल सिंघाण मल आदि की परिष्ठापना द्वारा औषध भैषज्य द्वारा, भक्त पान लाने के द्वारा ( अगिलाए ) विना कोई ग्लानभाव के
(तएणं से पंथए) त्या ॥ 2010-(तएण) त्या२ मा६ (से पथए) is (सेलयस्स) शेखर २२०/पिना । सेज्जासंथारयउच्चारपोसवण-खेल्ल-जल्ल-सिंधाणमल्ल-ओसहभेसज्जभत्तपाणएणं ) શા સંસ્મારક દ્વારા, તેમજ ઉચ્ચાર પ્રસ્ત્રવણ, ખેલ, સિંધાણ મલ વગેરે ની
For Private And Personal Use Only