________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनंगारधर्मामृतवषिगी टीका अ० ५ शैलकराजऋषिचरितनिरूपणम् १५५ विनयेन वैयाकृत्यं सेवां करोति। ततः खलु स शैलकः अन्नया कयाई' अन्यदाकदाचित् अन्यस्मिन् कस्मिंश्चित् काले 'कत्तियचाउम्मासियंसि' कार्तिकचातुर्मासिके विपुलम् अधिकम् , 'असण.' अशनपानखाद्यस्वायम् 'आहारमाहारिए आहारमाहारितः चतुर्विधाहारमविशयेन कृत्वेत्यर्थः सुबहुं मज्जपाणयं मद्यपानक-निद्राजनकपानकद्रव्यविशेष 'पीए' पीतः पीत्वेत्यर्थः। 'पूर्वापराहकालसमयंसि' पूर्वापराहकालसमये-दिवसस्य चतुर्थे पहरे मुखप्रसुप्तः मनोज्ञमणीतः भोजनातिशशयेन निद्राकारकपानकद्रव्यसेवनेन च गाढ़निद्रा प्राप्त इत्यर्थः । यत्तु समाधिना सुखेन सुप्त इत्यर्थ इत्युक्तं तन युक्तम् प्रमादसद्भावे समाधेरसम्भवात् अमर्यादितनिदाताः समाधेर्दूरवर्तित्वाच्च । ततस्तदनन्तरं स पान्थकः 'कत्तियचाउम्मासियंसि' (विणएणं) बडे विनय के साथ (वेयावडियंकरेइ) वैयावृत्ति करने लगा । (तएणं से सेलए अन्नया कयाई) एक दिन की बात है कि वे शैलक अनगार (कत्तिय चाउम्मासियंति विउलं असण आहारमाहा. रिए सुबहुं मज्जपाणथं पीए पुववरणहकालसमयसि सुहप्पसुत्ते) चर्तुमासके कार्तिक महिने में बहुत अधिक अशन, पान, खाद्य, और स्वाधरूप चतुर्विध आहार कर के और निद्राकारक पानक द्रव्य विशेष को पी करके दिवस के चतुर्थ प्रहर में सुख से सोये हुए थे। यहां पर जो कोइ २ ऐसा पाठ कहते हैं कि वे समाधि पूर्वक सुख से सोये हुए थे वह ठीक नहीं है । कारण प्रमाद के सद्भाव में समाधि का होना बनता नही है । अमर्यादित निद्रा और समाधि इनका परस्पर विरोध है ऐसी स्थिति में तो समाधि बहुत दूर रहा करती है। (तएणं से परि४५॥ ( अगिलाए) ४५५ तन मगम है । विनाना मनीन (विणएण) मा न थन (वेयावडियं करेइ) यावृत्ति ४२१॥ साव्या. (तएणं से सेलए अन्नया कयाई) मे 6स शैख राषि (कत्तियचाउम्मासियंसि विउलं असण - आहारमाहरिए सुबहुँ मज्जपाणये पीए पुव्ववरहकालसमयसि सुहप्पसुत्ते ) यातुर्मासना त भासमा भूम प्रभाव માં અશન વાન, ખાદ્ય અને સ્વાદ્ય રૂપ ચાર જાતના આહાર કરીને અને નિદ્રા કારક આપાનક દ્રવ્ય વિશેષનું પાન કરીને સાંજના છેલા પહેરના વખતે સુખેથી સુતા હતા. અહીં “ઘણુ લેકે સમાધિ પૂર્વક સુખેથી શૈલક રાજઋષિ સૂતા હતા.” એ પ્રમાણેને પાઠ હોવાનું કહે છે તે ચગ્ય ગણાય જ નહિ કેમકે પ્રમાદઅવસ્થામાં સમાધિ થઈ શકતી નથી. અમર્યાદિત નિદ્રા અને સમાધિ આ બંને વચ્ચે વિરાધ છે. આવી સ્થિતિમાં સમાધિ થઈ શકતી જ નથી,
For Private And Personal Use Only