SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२४ anaraser सूत्रे ततः खलु स शैलकः पान्थकप्रमुखं पञ्चमन्त्रिशतं पञ्चशतसंख्यकान् पान्थकादीन मन्त्रिणः, एवं वक्ष्यमाणप्रकारेणावादीत्-यदि खलु हे देवानुप्रियाः । यूयं संसारभयोद्विग्नाः यावत् प्रव्रजत प्रवजिष्यथ दीक्षां ग्रहीष्यथ, तत् तर्हि गच्छत खल हे देवानुप्रियाः ! स्वकेषु स्वकेषु कुटुम्बेषु ज्येष्ठान् पुत्रान् कुटुम्बमध्ये स्थापयित्वा पुरूषसहस्रवाहिनी : शिविकाः दुरूढाः आरूढाः सतो ममान्तिकं प्रादुभवतेति । तथैव प्रादुर्भवन्ति ते पञ्चशतानि मन्त्रिणः स्व स्व ज्येष्ठपुत्रं कुटुम्ब मध्ये स्वस्थाने स्थापयित्वा शिविकामारूढाः सन्तः शैलकनृपस्य समीपे उपस्थिता अभूव नित्यर्थः । Acharya Shri Kailassagarsuri Gyanmandir ततः खलु स शैलक राजा पश्चमन्त्रिशतानि पञ्चशतानि मन्त्रिणः प्रादुर्भवतः = समागतान् पश्यति दृष्ट्वा हृष्टतुष्टः कौटुम्बिकपुरुषान् = आज्ञाकारिणः पुरुषान् ? ( जहणं देवाणु तुम्भे संसार जाव पव्वग्रह तं गच्छह णं देवाणु० सएस २ कुटुंबे जेट्ठे पुत्ते कुटुंबमज्झे ठावेत्ता पुरिसहस्वाहिणिओ सीहाओ दुरूढा समाणा मम अन्तियं पाउन्भवहत्ति तहेव पोउन्भवंति ) हे देवानुप्रिय ! यदि आप लोग संसार भय से उद्विग्न हैं और यावत् प्रव्रजित होना चाहते है तो जाओ और अपने २ कुडुम्बो में अपने २ स्थानों पर ज्येष्ट पुत्रों को स्थापित करके पुरुष सहस्रवाहिनी शिविकाओं पर आरूढ हो कर फिर मेरे पास आजाओ इस प्रकार राजा के कथन को सुनकर उनसबने अपने २ कुडुम्बों में अपने २ स्थान पर अपने २ ज्येष्ठ पुत्रों को स्थापित किया और बाद मे फिर वे सबके सब शैलक राजा के पास में पुरुष सहस्रवाहिनी शिविकाओं पर आरूढ़ हो कर उपस्थित हो गये । (तएणं से सेलए राया पंचमंतिसयाई पाउन्भघमणाई पास पासित्ता हट्ठतुट्ठे कोडुंबिय पुरिसे सहावेह सद्दावित्ता For Private And Personal Use Only , मंत्रीमोने या प्रमाणे ऽधुं - ( जइणं देवाणु तुम्भे संसार जाव पव्त्रयह त गच्छह ण देवाणु० सएस २ कुडुबेस जेट्टे पुत्ते कुडुबमझं ठावेत्ता पुरिससहस्स बाहिणिओ सीहाओ दुरूढो समाणा मम अंतियं पाञ्चभवहन्ति तव पाउभवति) डे होवानुप्रियो ! रेअर ले तमे संसारलयथी संत्रस्त हो तो જાએ અને પોતપોતાના કુટુમ્બેમાં પોતાના સ્થાને જયેષ્ઠ પુત્રો ને મૂકીને પુરુષસહસ્રવાહિની પાલખીઓમાં બેસીને મારી પાસે આવે. આ રીતે રાજાનું કથન સાંભળીને તે બધા પોતપોતાને સ્થાને જ્યેષ્ઠ પુત્રોને મૂકીને પુરુષ सहस्रवाहिनी पास भीममां सवार था शमनी पासे भाव्या. (तएण से खेलए राया पंचमंतिसयाई पाउ भवमाणाई पासइ पासिता तुट्ठतुडे कोडुबिय
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy