________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृनवत्रिण टीका अ० ५ शैलकराज चरित्रनिरूपणम् ११९ जइणं देवाणु तुन्भे संसार जाव पव्वयह तं गच्छह गं देवा० सएसु २ कुडंबेसु जेट्टे पुत्ते कुटुंबमज्झे ठावेत्ता पुरिससहस्स वाहिणिओ सीयाओ दुरूढा समाणा मम अंतियं पाउब्भव. हत्ति, तहेव पाउन्भवति ।
तएणं से सेलए राया पंच मंतिसयाई पाउब्भवमाणाई पासइ, पासित्ता हट्ठतुट्टे कोडंविय पुरिसे सदावेइ, सदावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्ठवेह० अभिसिंचइ जाव राया यावद् विहरइ ॥ सू० २७ ॥ ____टीका-ततस्तदनन्तरं खलु स शुकोऽन्यदा-अन्यस्मिन् काले, कदाचित् कस्मिंश्चित् समये यत्रैव शैलकपुरं नाम नगरं यत्रैव सुभूमिभाग-सुभूमिभागनामकम् उद्यानं ' तेणेव समोसरिए ' तत्रैव समवसृतः समागतः । परिषनिर्गता शैलकपुर नगरनिवासिनां जनानांसंहतिः शुकनामाऽनगारं समागतं श्रुत्वा तं वन्दितुं शैलकपुरनगराद्वहिनिःसृतेत्यर्थः । शैलकोऽपि निर्गतः शैलकनामा नृपोऽपि शुरुमनगारं वन्दितुं नगराबहिनिःमृतः । निर्गस्य यत्रैव शुकोऽनगारस्तत्रैवोपागच्छति । अथ
'तएणं से सुए' इत्यादि
टीनार्थ-(नएणं) इसके बाद (से सुए)वे शुक अनगार(अन्नया कयाई) किसी एक समय (जेणेव सुभूमिभागे उजाणे तेणेव समोसरिए ) जहां शैलकपुर नाम का नगर और उम में भी जहां सुभूमिभाग नाम का उद्यान था वहां विहार करते २ आये (परिसा निग्गया सेलो निग्गओ, धम्मं सोचा जाव देवाणुप्पिया पंचगपामोक्खाई पंचमंतिस
(तएण' से सुए या
टीर्थ-- तएण) त्या२मा ( से सुए) शु४ मनगार (अन्नया कयाई) ४ से मते (जेणेव से लगपुरे नयरे जेणेव सुभूमिभागे उजाणे तेणेव समा सरिए ) च्या शैक्ष४ पु२ ना ना भने तमा ५ नयां सुभूमि मा नामे धान हेतु त्या विहा२ ४२di ४२di माव्या. (परिसा निग्गया सेल प्रो निगाओ धम्म सोच्चा जाव देवाणुप्पिया पंथगपामोक्खाई पंचमंतिसयाई आपु.
For Private And Personal Use Only