SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२० ज्ञाताधर्मकथाङ्ग , शुकनाम्नाsनगारेण धर्मकथा कथिता । परिषत् प्रतिगता । ततः शैलको राजा धर्म श्रुत्वा यावत् संबुद्धः शुकमेवमवादीत् देवानुप्रिय ! पान्थकप्रमुखाणि पञ्च मन्त्रिशतानि पञ्चशतसंख्यकान् पान्यकादीन् मन्त्रिणः आपृच्छामि मन्डूकं च कुमारं स्वपुत्रं राज्ये स्थापयामि, ततः पश्चात् देवानुमियाणामन्तिके मुण्डो भूत्वाऽगार/दनगारतां भजामि = स्वीकरोमि । शुक आह-यथासुखं प्रव्रज्याग्रहणे विलम्बो न करणीय इत्यर्थः । ततः खलु स शैलको राजा शैलकपुरं नगरमनुप्रविशति, अनुपवियं यत्रैव स्वकं निजं गृहं यत्रैव बाह्या उवद्वाणसाला ' उपस्थानशाला=सभा + Acharya Shri Kailassagarsuri Gyanmandir याई आपुच्छामि मंडयंत्र कुमारे रज्जे ठावेमि तओ पच्छा देवाणुपियाणं अंतिए मुंडे भविता आगाराओ अणगारयं पव्वयामि ) इनका आगमन सुनकर शैलकपुर नगर निवासी जनों का समूह उनके वंदना करने के लिये नगर से बहार निकला । शैलकपुर राजा भी निकले। ये सब चलकर वहां आये जहां वे शुरू अनगार विराज मान थे। शुक अनगार ने सब को धर्म कथा सुनाई। सुनकर सबलोग वापिस चले गये । शैलक राजा धर्म का उपदेश सुनकर यावत् प्रतिबुद्ध हो गया । उसने शुक अनगार से इस प्रकार कहा- देवानुप्रिय । मैं पांथक प्रमुख पांच सौ मंत्रियों से पूछलेता हूँ और अपने पुत्र मंडूक कुमार को राज्य में स्थापित कर देता हूँ। बाद में मैं देवानुप्रिय आपके पास मुंडित होकर अगार अवस्था से अनगार अवस्था धारण करलूंगा । ( अहासुहं तरणं से सेलए राया सेलगपुरं नयरं अणुपविसर, अणु च्छामि मंडुयंच कुमारे रज्जे ठावेमि तओ पच्छा देवाणुप्पियाण अतिए मुंडे भवित्ता आगाराओ अणगारय पव्वयामि ) तेभनु आगमन संलजीते शैल પુરના નાગરિકેાના સમૂહો તેમની વંદના કરવા માટે મહુર નીકળ્યા. શૈલક પુરના રાજા પણ વંદન માટે મહાર જવા નીકળ્યા. તેએ બધા જ્યાં શુક પરિત્ર જકવિરાજમાન હતા ત્યાં પહોંચ્યાં. શુક પરિવ્રાજકે બધાને ધર્મસ્થા સંભળાવી. ધર્માંકથા સાંભળી ને બધા પાત પેાતાને સ્થાને જતા રહ્યા, ધમ કથા સાંભળીને શૈલક રાજા ને ખેપ થયા. તેમણે શુક અનગારને વિનતી કરતાં કહ્યું કે–“ દેવાનુપ્રિય ! હું મારા પાંચસે મંત્રીએને પૂછી લઉં છું અને મારા પુત્ર મ ુક કુમારને રાજ્યસિહાસને બેસાડી દઉં. ત્યાર પછી તમારી પાસે મંડિત થઇને હું અગાર અવસ્થા ત્યજીને અનગાર અવસ્થા ધારણ श्रीश (अहासुह ं तरणं' सेसेलए राया सेलगपुर नयर अणुपविसइ अणुपवि For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy