SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंगारवर्ग मृतवर्षिणो टीका अ० ५ शुकपरिव्राजकदीक्षानिरूपणम् ११५ रूपणा ननितानन्तसंसारितापत्तेः । उत्पाटय यत्रैव स्थापत्यापुत्रोऽनगारस्तत्रैवोपागच्छति, उपागत्य मुण्डोभूत्वा यावत् प्रव्रजितः दीक्षां गृहीतवान् । सामायिकादीन्येकादशाङ्गानि चतुर्दशपूर्वाणि अधीतेस्म । तदा-शुकस्य सार्थभूताः सहस्रपरिवाजका अपि दीक्षां गृहीतवन्तः । ततस्तदनन्तरं खलु स्थापत्यापुत्रोऽनगार सहस्रं तदानीं दीक्षितान् सहस्रमनगारान् शुकस्य शिष्यतया वितरति, दत्तवान् । ततः खलु स स्थापत्यापुत्रः सोगन्धिकाया नगर्याः नीलाशोकात् नीलाशोकना. मकाधानात् प्रतिनिष्कामति, निर्गच्छतिस्म, प्रतिनि क्रम्य निर्गत्य, वहिर्जनपदविहारं देशमध्ये विहारं विहरति करोतिस्म. ॥ २५ ॥ जहां स्थापत्यापुत्र अनगार विराज मान थे वहां गया-( उवागच्छित्ता मुंडे भवित्ता जाव पव्वइए समाइयमाइयाई चउदसपुव्वाइं अहिज्जा) जाकर वह मुंडित हो उनके पास दीक्षित हो गया। सामायिक आदि ग्यारह अङ्गो को और चतुर्दश पूर्वोको उसने उनके पास पहा । शुक के साथ रहे हुए उन १ हजार परिव्राजकों ने भी भगवती दीक्षा धारण करली । (तएणं थावच्चा पुत्ते सुयस्स अणगारसहस्सं सीसत्ताए वियरइ) स्थापत्यापुत्र अनगार ने इन १ एक हजार साधुओ को शुक परिब्राजक का शिष्य बना दिया। (तएणं से थावच्चापुत्ते सोगंधिओ नीला सोयाओ पडिनिक्खमह,पडिनिक्खमित्ता बहियो जणवयविहारं विहरह) इसके बाद स्थापत्यापुत्र अनगार उस सौगंधिका नगरी से, नीलाशोक उद्यान से निकले और निकल कर बाहर जनपदों में विहार करने लगे । सू० २५ ॥ પણુ” જ છે પિતાની શિખાનું લંચન કરીને શુક પરિવ્રાજક જ્યાં સ્થાપત્ય पुत्र मनमा२ उता त्यां गया. ( उवागच्छित्ता मुडे भवित्ता जाव पव्वइए समाइयमाइयाई चउपसपुबाई अहिनइ ) त्यां न भुलित ने તેમની પાસેથી દીક્ષા મેળવી લીધી. સામયિક વગેરે અગિયાર અંગે ને તેમજ ચતુર્દશ પૂર્વેને તેણે સ્થાપત્યા પુત્ર અનગાર પાસે રહીને અભ્યાસ કર્યો. શુક ની સાથે રહેનારા એક હજાર પરિવ્રાજકે એ પણ ભાગવતી દીક્ષા स्वीरी बीधी. (तएण थावच्चापुत्ते सुयस्स अणगारसहस्स सीसत्ताए वियरह) સ્થાપત્યા પુત્ર અનગારે તે એક હજાર સાધુઓને શુક પરિવ્રાજકના જ શિષ્ય मनाव्या. (तएण से थावच्चापुत्ते सोग धियाओ नीलासोयाओ पडिनिक्खमइ, पडिनिक्खमित्ता बहियो जणवयविहार विहरइ) त्या२ मा स्थापत्यापुत्र અનગ ૨ સૌગંધિકા નગરી અને નીલાશોક ઉદ્યાનની બહાર થઈને બીજા જન પદ (દેશ) માં વિહાર કરવા નીકળ્યા છે. સૂત્ર ૨૫ છે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy