________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
ज्ञाताधर्मकथागसूत्रे उत्तरपौररत्ये दिग्भागे गवा त्रिदण्डिका यावत् त्रिदण्डादीनि सप्तोपकरणानि यावत् गैरिकधातुरक्तानि वस्त्राणि चैकान्ते एकान्तपदेशे 'एडेइ ' एड़ति-त्यजति एडित्ता-त्यक्त्वा · सयमेव सिहं उप्पाडेइ ' स्वयमेव स्वहरतेनैव शिखां जटारूपात उत्पाटयति-लुश्चति । __यत्तु-दीपिकाकारेण कस्तुरचन्द्रगणिना-यतिना ‘सयमेव वसहि उप्पारे' इति स्वकपोलकल्पितं मूलं प्रदय, दीपिकायां- स्वयमेव स्वहस्ताभ्यामेव परित्राजकवसतिः त्रिदण्डिकानां निवासाई यन्मठं तामुत्पाटयतिस्म समूलं विनाशितवानित्यर्थः " इत्युक्तं, तद्समीचनम् -हस्तलिखितेषु मुद्रितेषु च प्राचीनपुस्तकेषु तदुक्तमूलपाठानवलोकनेन, सर्वत्र 'सिह' इत्येव पाठस्य दर्शनेन च उत्सूत्र प्रविलम्ब मत करो-इस प्रकार स्थापत्यापुत्र के कहने पर उस शुक परिव्राजकने ईशान कोण मे जाकर अपने त्रिदंडिका आदि सात उपकरणो को तथा गैरिक धातु से रक्त हुए वस्त्रों को एकान्त स्थान मे रख दिया उन्हें छोड दिया और छोडकरफिर अपने आप अपनी जटारूप शिखा का उत्पाटन किया। दीपिका कार कस्तूर चन्द्र जी गगिने (सयमेव वसहि उप्पाडेइ" एसा कपोलकल्पित मूल पाठ दिखा कर दीपिका में जो ऐसा लिखा है कि उसने अपने हाथो से त्रिदण्डिकों के निवास योग्य मठ को समूल उखाड डाला " यह ठीक नहीं है कारण ऐसा पाठ हस्त लिखित एवं मुद्रित हुई प्राचीन प्रतियो में देखने में नहीं आता है। वहां तो "सिहं" यही पाठ लिखा हुआ मिलता है । इस तरह से अपनी कपोलकल्पना से पाठ को कल्पित कर रखना यह उत्सूत्र प्ररूपणा है अपनी शिखा को उत्पाटित कर-लुञ्चितकर-वह शुक परिव्राजक
સ્થાપત્યા પુત્રની આજ્ઞા સાંભળીને શુક પરિવ્રાજકે ઈશાન કોણમાં જઈને પિતાના ત્રિદંડ વગેરે સાત ઉપકરણે તેમજ ગેરૂ રંગના વેસ્ત્રોને એક તરફ મૂકી દીધાં એટલે કે આ બધી વસ્તુઓને તેણે સદાને માટે ત્યાગ કરી દીધે એના પછી તેણે જટા રૂપ પોતાની શિખાનું લંચન કર્યું. દીપિકાકાર કસ્તૂર ચંદ્રજી गणिय " सयमेव वसहिं उप्पाडेद" आवो पापित भूग બતાવતાં દીપિકામાં એ પ્રમાણે લખ્યું છે કે તેણે (પરિવ્રાજકે ) પિતાના હાથેથી ત્રિદંડિકના નિવાસ (મઠ) ને સમૂળ નષ્ટ કરી નાખ્યું હતું આ વાત ઠીક કહી શકાય નહિ કેમ કે આ જાતને ૫ ઠ હસ્તલિખિત તેમજ भुद्रित (७पासी)नी प्रतामा माती नयी त प्रमiत सिंह પાઠજ લખેલે મળે છે. આવી રીતે પિતાની કપિલકપના મૂવક અસત્ય વાતેથી પાઠકોને ભ્રમમાં મૂકવાના પ્રયાસ કરવા તે ખરેખર “ ઉસૂત્રધરૂ
For Private And Personal Use Only