________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
अनगारधर्मामृतवर्षिणो टीका अ० ५ सुदर्शनश्रेष्ठीवर्णनम् कास्ते द्विविधा द्विपकाराः प्रज्ञप्ताः, तद् यथा शस्त्र परिणताश्च । तत्र खलु ये ते अशस्त्रपरिणताः सचित्तास्ते श्रमणानां निर्ग्रन्थानामभक्ष्याः अखाद्याः तत्र खलु ये शस्त्रपरिणताः शस्त्रपरिणत्याऽचित्तास्ते द्विविधा प्रज्ञप्ताः, तद् यथा-प्रासुकाश्च अ. मासुकाश्च । अप्रासुकाः खलु हे शुक! नो भक्ष्या अखाद्याः। तत्र खलु ये ते प्रासुकास्ते द्विविधाः प्रज्ञप्ताः, तद् यथा-' जाइया य अजाइया य' याचिताश्च, अयाचिताश्च । तत्र खलु-ये ते अयाचितास्ते अभक्ष्याः अखाद्या। तत्र खलु ये ते याचितास्ते द्विविधाः प्रज्ञप्ताः, तद् यथा एषणीयाश्च अनेषणीयाश्च । तत्र खलु साथ २ धूलि में खेले हैं वे सह पांसु क्रीडितक हैं । ये सब श्रमण निग्रंथों को अभक्ष्य हैं । (तत्थणं जे ते धन्नसरिसक्या ते दुविहा पण्णत्ता, तंजहा सत्थ परिणया य असत्थ परिणया य) जो धान्य सरिसवय हैं वे दो प्रकार के हैं-जैसे १ शस्त्र परिणत २ अशस्त्र परिणत- (तत्थ णं जे ते असत्य परिणया ते समणाणं णिग्गंथाणं अभक्खेया तत्थणं जे ते सत्थपरिणया ते दुविहा पण्णत्ता तं जहा फासुगाय अफासुगाय ) इन में जो अशस्त्र परिणत सचित्त- धान्यसरिसवय हैं वे श्रमण निर्ग्रन्थों को अभक्ष्य है- अखाद्य हैं । जो शस्त्र परिणत अचित्त हैं वे प्रासुक और अप्रासुक के भेद से दो प्रकार के हैं ( अफोसुयाणं सुया णो भक्खेया तत्थणं जे ते फासुया ते दुविहा पन्नत्ता तं जहा जाइयाय अजाइया य तत्थणं जे ते जाइया ते दुविहा पन्नत्ता तं जहा एसणिज्जा य अणेसणिज्जा य ) इन में जो अप्राप्सुक धान्य सरिसवय हैं वे हे शुक खाने કહેવાય છે, તેમજ જેઓ એકી સાથે માટીમાં રમતાં રમતાં મોટા થયા છે. તેઓ સહપાસુકીડિતક મિત્ર કહેવાય છે. શ્રમણ નિર્ચથો માટે આ બધા मलक्ष्य छे. (तत्थण जे ते धन्नसरिसवया ते दुविहा पण्णत्ता, त जहा सत्थ परिणयाय असत्य परिणयाय) धान्य भेटले रे मनाना ३५मा सरिसक्य (सरशिय) छेतेनले ४२ छ-१ शव परिणत, २, मशर परिणत, (तत्थण जे ते असत्यपरिणया ते समणाण णिग्गंथाण अभक्खेया तत्थणजे ते सत्थपरिणया ते दुविहा पण्णतो त जहा-फासुगाय अफासुगाय ) मामा અશસ્ત્ર પવિણત-સચિત્ત ધાન્ય સરિસવય છે તે શ્રમણ નિર્ચ માટે અભ ય છે, અખાદ્ય છે. તેમજ શસ્ત્રપરિણત-ચિત્ત છે તે પ્રાસુક અને અપ્રાસક माम में प्रारना छ. (अफासुयाण सुया णो भक्खेया-तत्थ णं जे ते फासुया ते दुविहा पन्नचा तजहा जाइयाय अजाइयाय तत्थण जे ते जाइया वे दुविहा पन्नत्ता तजहा एसाणिज्जाय अणेसणिज्जाय ) मामांथा । प्रासु धान्य सरसियं (સરિસવય) છે, તે અખાદ્ય છે પ્રાસુક ધાન્ય સરસિયા (સરિસવાય) ના બે
For Private And Personal Use Only