________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे अत्र यावच्छब्देन-पच्चुग्गच्छसि' आढासि, परिजाणासि ' इति वाच्यम् , वन्दसे, इदानीं सुदर्शन ! त्वं मामेजमानं दृष्ट्वा यावद् नो बन्दसे, अभ्युत्थानादिकं करोपीत्यर्थः तत्कस्य खलु त्वया सुदर्शन ! अयमेतद्रूषो विनयमूलधर्मः प्रतिपन्नः हे सुदर्शन ! मम धर्म परित्यज्य त्वया कस्य धर्मः स्वीकृत इत्यर्थः ।
ततः खलु स सुदर्शनः शुकेन परिबाज केनैवमुक्तः सन् आसनादभ्युत्तिष्ठति, अभ्युत्थाय करतलपरिगृहीतं-शिर आरतं मस्तकेऽञ्जलिं कृत्वा शुकं परित्राजकमेवं वक्ष्यमाणप्रकारेणावादीत्-एवं खलु देवानुप्रियाः ? अर्हतोऽरिष्ट नेमे अन्तेवासी-शिष्यः स्थापत्यापुत्रनामाऽनगारः यावद्-पूर्वानुपूर्व्या चरन् ग्रामानुग्राम एजमाणं पासित्ता जाव णो वंदसि तं कस्स णं तुमे सुदंसणा इमेयारूवे विणयमूले धम्मे पडिवन्ने ) सुदर्शन ! जब तुम किसी समय मुझे आता हुआ देखता था तो देखकर उठता था- यावत् वंदना करता था। परन्तु अब इस समय सुदर्शन ! तुम मुझे आता हुआ देखकर यावत् उठे नही तुमने मेरी वंदना नहीं की। तो हे सुदर्शन ! तुमने किसका यह इस रूप विनय मूलक धर्म स्वीकार कर लिया है । (तएणं से सुदंसणे सुकेणं परिव्वायएणं एवं धुत्ते समाणे आसणाओ अब्भुटेइ, अब्भुष्ठित्ता करयल० सुयं परिव्वायगं एवं वयासि ) इस प्रकार शुक परिव्राजक के द्वारा कहा गया वह सुदर्शन अपने स्थान से उठा और उठकर उसने दोनों हाथों को अंजलि रूप में कर और उसे मस्तक पर रख उससे इस प्रकार कहो कि ( एवं खलु देवाणुप्पिया! अरिहाओ अरिहनेमिस्स अंतेवासी थावच्चा पुत्ते नामं अणगारे जाय इहमागए इह चेव नीला सोए उज्जाणे विहरइ ) हे देवानुप्रिय ! अहंत अरिष्टनेमि प्रभु के सुदंसणा ! तुम ममं एज्जमाणं पासित्ता जाव णो वंदसि तं कस्स गं तुगे सुईसणा इमेयारूवे विणयमूले धम्मे पडिकन्ने ) सुशन ! पडसा तुंगभे त्यारे भने આવતાં તે ત્યારે સ્વાગત માટે ઉભે થતા અને સામે આવીને વંદન વિગેરે કરતે હતો પણ અત્યારે મને જોઈને તું ઉભું થયે નથી તેમજ તે મને વંદન પણ ક્ય નથી. હે સુદર્શન ! તે આ કેવા પ્રકારને વિનયમૂળક ધર્મ સ્વીકાર્યો છે ? (तएणं से सुदंसणे सुकेणं परिवायए णं एवं पुत्ते समाणे आसणाओ अब्भुठेइ अन्भुद्वित्ता करयल० सुयं परिव्वायगं एवं वयासी)शु परिवानी पात साजणीने सुदर्शन પિતાના સ્થાનેથી ઉભું થયે અને ઊભા થઈને બંને હાથની અંજલીને મસ્તકે भूधीनतेने ह्यु-(एवं खलु देवाणुप्पिया ! अरिहाओ अस्टिनेमिरस अंतेवासी थावच्चापुत्ते नामं अणगारे जाव हिमागए इहचेव नीलासोए उज्जाणे विहरइ हेनुप्रिय !
APK
For Private And Personal Use Only