________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवषिणी टीका अ० ५ सुदर्शनश्रेष्ठीवर्णनम्
७६ ष्ठानाः मोक्षपदावस्थिता भवन्ति । लोकाग्रे सिद्धिपदे प्रतिष्ठानं स्थितिर्येषां ते तथा सिद्धा भवन्ति ॥ २०॥
मूलम्-तएणं थावच्चापुत्ते सुदंसणं एवं वयासी-तुब्भेणं सुदंसणा! किं मूलए धम्मे पन्नत्ते ? अम्हाणं देवाणुप्पिया ! सोयमूले धम्मे पन्नत्ते जाव सग्गं गच्छति, तएणं थावच्चापुत्ते सुदंसणं एवं वयासी-सुदंसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तएणं सुदंसणा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेत्र पक्खालिजमाणस्स अस्थि काइ सोही ? णो इणहे समटे, एवामेव सुदंसणा ! तुम्भंपि पाणाइवाएणं जाव मिच्छादसणसंल्लेणं नत्थि सोही जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही, सुदंसणा ! से जहा णामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जियाखारेणं अणुलिंपइ, अणुलिंपित्ता पयणं आरुहेइ आरुहित्ता उण्हं गाहेइ, गाहित्ता ततो पच्छा सुद्धेणंवारिणा धोवेज्जा से णूणं सुदंसणा ! तस्स रुधिरकयस्स वत्थस्त सज्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहियस्स सुद्धेणं वारिणा लोयग्गपइट्ठागा भवंति ) इस प्रकार विविध विनयमूलक धर्म की की आराधना से जीव क्रम २ से अष्ट विध कर्मों की प्रकृतियों को खपाकर लोकके अग्र भागमें विराजमान हो जाते हैं ।-सिद्ध पदके भोक्ताबन जाते हैं। सूत्र॥२०॥ लोयग्गपइट्टाणा भवंति ) 240 शत विनयना मने प्रो रे भनi भूग छ એવા ધર્મની આરાધના કરવાથી જીવ ધીમે ધીમે અનુક્રમે કર્મોની આઠ જાતની પ્રકૃતિઓને નાશ કરીને લેકના અગ્રભાગે સ્થાન પ્રાપ્ત કરે છે, તેઓ सिद्धपहने सोगवना२ थाय छ, ॥ सू-२० ॥
For Private And Personal Use Only