________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२
दनन्तरं खलु स्थापत्यापुत्रः सुदर्शनेनैवमुक्तः सन् सुदर्शनमेवमवादीत्
हे सुदर्शन ! अस्माकं धर्मः दुर्गतौ पततो जन्तून् धरति रक्षति शुभस्थानं प्रापयति इति धर्मः आचारः, विनयमूल:- विनयति अपनयति नाशयति संकलकेशकारकमष्टविधं कर्म यः स विनयः कर्मापन यनसमर्थचारित्रलक्षणोऽनुष्ठान विशेषः स एव मूलं कारणं यस्य स तथा, -उक्तं चकर्मणां द्वारा विनयनाद विनयो विदुषां मतः ।
अपवर्ग फलादयस्य मूलं धर्मतरोरयम् ॥ १ ॥ इति ।
,
चारित्रमाश्रित्य लब्धरिथतिक इत्यर्थः यद्वा विनयो विनीतता द्रव्यभावाभ्यां नम्रता तन्मूलकः, प्रज्ञप्तः = तीर्थकरैः प्ररूपितः । सोऽपि च नियो द्विविधः तद्यथाकहा ( तुम्हा णं किं मूलए घम्मे पनन्ते ) हे भगवान ? आपका धर्म किं मूलक प्रज्ञप्त हुआ हैं। (तएणं धविच्चापुसे सुदंसणेणं एवं बुत्ते समाजे सुदंसणं एवं वयसी) इस प्रकार सुदर्शन सेठ के द्वारा इस प्रकार पूछे गये स्थापत्या पुत्र अनगार ने उससे इस प्रकार कहा (सुदंसणा अम्हाणं fare मे पन्नन्ते) हे सुदर्शन हमारा धर्म - विनय मूलक प्रज्ञप्त हुआ है । दुर्गतिमे जाने से जो प्राणियो को बचाता है और शुभ स्थान में उन्हें पहुँचाता है उसका नाम धर्म-आचार है। सकल क्लेशोंका दाता जो 'अष्ट प्रकार का कर्म है उसे जो नाश करता है उसका नाम विनय है । ऐसा विनय चारित्र रूप अनुष्ठान विशेष है। यह विनय ही धर्म का मूल कारण कहा गया है कहा भि है जिसके द्वारा जीव झटिति कर्मों का नाश कर देता है तथा अपवर्ग रूप फल से युक्त हुए जो धर्मरूपी वृक्षका मूल है - वही विनय है । ऐसा विनय चारित्र रूप ही माना गया है * मूल धम्मे पन्नत्ते ) हे भगवान ! आपना धर्मांना भूणभूत सिद्धान्तो शु छे. ( तरणं थावच्चापुत्त सुदंसणेण एव वुक्त समाणे सुदंसणं एवं वयासी ) સુદર્શન શેઠના આ પ્રશ્નને સાંભળીને થાપાપુત્ર અનગારે જવામમાં तेभने उ ( सुदंसणा अम्हाणं विषयमुळे धम्मे पन्नत्ते ) हे सुदर्शन ! अभाग ધર્મના માધાર વિનય મૂલક છે. દુગતિમાં જતા પ્રાણીઓને જે અટકાવે છે અને શુભસ્થાનામાં તેમને લઇ જાય છે તે ધમ-આચાર કહેવાય છે. સમ સ્ત કલેશાને ઉત્પન્ન કરનાર આઠે પ્રકારના કર્મોને જે નાશ કરે છે તેનું નામ ‘ વિનય ’ છે. એવું જ વિનય ચારિત્ર રૂપ અનુષ્ઠાન વિશેષ છે આ વિનય જ ધનું મૂળ કારણ છે કહ્યુ છે કે જેના વડે જીવ જલદી કર્મોના નાશ કરે છે તેમજ અપવગ (મેાક્ષ) રૂપી વૃક્ષનું જે મૂળ છે તે ‘વિનય’ જ છે આવે विनय चारित्र ३५ ४ गाय छे ( से विय विणए दुविहे पण्णत्ते ) ते विनय
ह
For Private And Personal Use Only
ज्ञाताधर्मकथासूत्रे