________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवषिणी टीका भ० ५ सुदर्शनभेष्ठीवर्णनम् भदिन्नादाणाओ वेरमणं सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविहे पचक्खाणे बारस भिक्खुपडिमाओ इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं अणुपुव्वेणं अटकम्मपगडीओ खवेत्ता लोयग्गपइट्ठाणा भवंति ॥ सू० २०॥ ( तेणं कालेणं ) इत्यादि
टीका-तस्मिन् काले तस्मिन् समये सौगन्धिकायां नगर्या यावच्चापुत्रस्य समवसरणमागमनमभूक, तदा परिषभिर्गता= सौगन्धिका नगरी निवासिनो लोकाः स्थापत्यापुत्रं वन्दितुं निर्गताः, सुदर्शनोऽपि सुदर्शनाग्ना नगरश्रेष्ठी अपि, निर्गतः, तत्रागत्य थावच्चापुत्रं वन्दते नमस्यति, वन्दित्वा नत्वा च एवं वक्ष्य माणप्रकारेण, अवादीत्-हे भगवान् ! युष्माकं किं मूलको धर्मः प्रज्ञप्तः? ततस्त
'तेणं कालेणं तेणं समएण' इत्यादि ।
टीकार्थ-(तेणं कालेणं तेणं समएणं ) उस कल और उस समय में उस सौगन्धिकानगरी में बिहार करते हुए (यावच्चापुत्सस्स समोसरणं) स्थापत्यापुत्र अनगार का आगमन हुआ। (परिसा निग्गया,सुदंसणो वि णिग्गओ) स्थापत्यापुत्रका आगमन सुनकर सौगंधिका नगरीके निवासी जन उनको वंदना करने के लिये चले सुदर्शनसेठ भी चला । (थावच्चा. पुत्तं वंदह, नमसइ, वंदित्ता नमंसित्ता एवं वयासी) उसने वहाँ पहुंचकर स्थापत्या पुत्र अनगारको वचन से स्तुति करने रूप वंदना की तथा काय से उन्हें नमन किया। वंदना नमस्कर करके फिर उसने उनसे इस प्रकार तेण कालेण तेण समएण इत्यादि ।
थ-(तेण कालेण तेण समएण') ते ४ाणे भने त समये ते सौ. घि नगरीमा विहा२ ४२di (थावच्चा पुत्तरस समोसरण) स्थापत्यापुत्र मनभार माया (परिसा निग्गया सुदसणो वि णिग्ग भो) स्थापत्यापुत्रने भावपानी જાણ થતા જ સૌગંધિકા નગરીના નાગરિકે તેમને વંદન કરવા નીકળી પડયા भुशशन : ५ तभने बहन ४२१। नीन्या . (थावच्चापुतं वंदइ, नमसइ बंदिता, नमंसित्ता एवं वयासी) त्यां पड़ायाने तेभ स्थापत्या पुत्र मनगार ના વચનથી સ્તુતિ કરીને વંદન કર્યા તેમજ કાયાથી નમીને તેમને નમસ્કાર કર્યા. વંદન અને નમસ્કાર કરીને સુદર્શન શેઠે તેમને વિનંતી કરી ( તમને
For Private And Personal Use Only