________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ५ स्थापत्यापुत्र निष्क्रमणम् तथोच्चैः स्वरेण दुन्दुभ्यादिवाद्यैः सह भाषणं कुरुतेत्यर्थः । यावद् घोषयन्ति । कृष्णवासुदेवस्यादेशानुसारेण आदेशकारिणः पुरुषाः द्वारावत्यां नगर्या घोषणां कृतवन्त इत्यर्थः ॥ मु० १४ ॥
मूलम् - तणं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं हायं सव्वालंकारविभूसिय पत्तेयं २ पुरिससहस्स वाहिणीसु सिबियासु दुरूढं समाणं मित्तणाइपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं, तएणं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउन्भवमाणं पासइ, पासित्ता कोडुंबिय पुरिसे सहावे, सदावित्ता एवं वयासी
जहा मेहस्स निक्खमणाभिसेओ तहेव सेयानीएहिं (कल से हिं) पहावेइ, महावित्ता जाव अरहतो अरिट्ठनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासइ, पासित्ता विज्जाहरचारणे जाव पासित्ता सिबियाओ पच्चोरुहइ ॥ सू० १५ ॥
,
-
टीका – 'तपणं ' इत्यादि । स्थापत्यापुत्रस्य अनुरागेण = स्नेहेन पुरुषसहस्रं निष्क्रमणाभिमुखं स्नातं सर्वालङ्कारविभूषितं प्रत्येकं प्रत्येकं पुरुषसहस्रवाहिनीषु के समस्त मनुष्यों के कर्णे गोचर हो सके इस तरह से बडे २ जोर से दुंदुभि आदि बाजों के साथ करो । इस तरह कृष्णवासुदेव की इस आज्ञा को उन आदेश कारीपुरूषों ने प्रमाणभूत मान कर उसे द्वारावती नगरी में घोषित करके सुना दिया। सूत्र “ १४ ' तरणं थावच्चा पुत्तस्स ' इत्यादि ।
39
टीकार्थ - (तरणं) इसके बाद (थावच्चापुत्तस्स अणुराएणं) स्थापत्य पुत्र के अनुराग से ( पुरिससहस्से ) १ हजार पुरुष (निक्खमणाभि સુધી આ વાત સારી રીતે પહેાંચી શકે તમે મેાટેથી દુદુભિ વગેરે વાજા એ વગાડો અને આ વાતની ઘેાષણા કરી કૃષ્ણ વાસુદેવની આજ્ઞાને કૌટુંબિક પુરુષાએ સપ્રમાણુ માનીને દ્વારાવતી નગરીમાં તેની ઘેાષણા કરી. ॥ સૂત્ર ૧૪ ॥
( तण थावच्चापुत्तस्स इत्यादि )
टीडार्थ - (तएण ) त्यारमा ( थावच्चापुत्तस्स अणुराएण ) स्थापत्यापुत्र प्रत्ये विशेष प्रेम होवाने अरगे (पुरिस सहस्स) मे उन्नर पुरुषो ( निक्ख
For Private And Personal Use Only