________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे सार्थवाहा स्थापत्यापुनं प्रव्रजन्तमनुप्रव्रजति स्थापत्यापुत्रेश सह यः कोऽपि निष्क्रमणं कर्तुमिच्छति तस्मै खलु कृष्णवासुदेवः ‘अणुजाणइ ' अनुजानाति, आज्ञा ददाति । ' पच्छाउरस्सविय' पश्चादातुरस्यापि च-पश्चात् आतुरस्य-द्रव्याद्यमावाद् दुःखितस्य तस्य-तत्सम्बन्धिनः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य 'जोगखेमं ' योगक्षेमं अलब्धलाभो योगः लब्धपरिरक्षण क्षेमं तयोः समाहारद्वन्द्वः योगक्षेमं वर्तमान प्रतिवहति ये प्रव्रज्यायां प्रवृत्ता भविष्यन्ति, तत्सम्बन्धिमित्रादीनां यत् खलु योगक्षेमरूपकार्य कर्तव्यतया वर्तते, तत् सर्व कृष्णवासुदेवः संपादयिष्यतीत्यर्थः । इति कृत्वा इत्येवं विज्ञापनं मनसि निधाय घोषणां वार्तारूपां, घोषयत ययेयं वार्ता द्वारावतीनगरो निवासिनां सर्वेषां कर्णगता भवेत् , युवराज, देवी, राज्ञी, राजकुमार ईश्वर, तलघर, कौडम्बिक, माण्डविक, इभ्यश्रेष्ठी, सेनापति अथवा सार्थवाह स्थापत्यापुत्र के साथ दीक्षा लेना चाहते हो उसलिये कृष्णवासुदेवे आज्ञा प्रदान करते हैं (पच्छातुरस्स विय से मित्तनाईनियगसंबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहति त्ति कटूटुघोसणं घोसेह जाव घोसंति ) जो दीक्षा लेनेवाले के कुटुंबी जन किसी भी प्रकार से दुःखी होंगे तो उनके संबंधी मित्र, ज्ञाति, निजक, संबंधी परिजन के योग क्षेम को भी कृष्ण वासुदेव करेंगे तात्पर्य इसका यह है कि जो जन प्रव्रज्या में प्रवृत्त होंगे उनके सम्बन्धी मित्रादिको का जो कर्तव्यतया योग-अलब्ध का लाभ, क्षेमलब्ध का परिरक्षण रूप कार्य होगा वह सब कृष्ण वासुदेव संपादित करेगा “ इस प्रकार की इस घोषणा को हे देवानुप्रियों ! तुम अपने चित्त में अच्छी तरह धारण कर जिस प्रकार यह बात द्वारावती नगरी દેવાનુપ્રિયે ? જે કંઈ રાજા, યુવરાજ, દેવી, રાજકુમાર, ઈશ્વર, તલવર કૌટુંબિક, મારુંબિકઈભ્ય, શ્રેષ્ઠી, સેનાપતિ કે સાર્થવાહ સ્થાપત્યા પુત્રની સાથે દીક્ષા ગ્રહણ કરવા ચાહે છે તેમના માટે કૃષ્ણ વાસુદેવ દીક્ષા સ્વીકારવાનિ આજ્ઞા પ્રદાન ४२ छे. ( पच्छातुरस्स वि य से मित्तनाई नियगसंबंधिारिजणस जोगखेम वहमाण पडिवहति त्ति कटु घोसण घोसेह जाव घोसति ) दीक्षालनार भी। જે તેમની દીક્ષાબાદ ગમેતે પ્રકારે દુખી હશે તે તેમના સંબંધી, મિત્ર, જ્ઞાતિ, નિજક સંબંધી પરિજનનું ચોગક્ષેમ પણ કૃષ્ણ વાસુદેવ કરશે અને ભાવાર્થ એ પ્રમાણે છે કે જે માણસે પ્રવજયા પ્રહણ કરશે તેમના સંબંધી મિત્ર વગેરેનું જે કર્તવ્યથાયોગ-અલખ્યને લાભ, ક્ષેમ-લખ્યનું પરિરક્ષણરૂપ કાર્ય થશે-તે બધું કૃષ્ણ વાસુદેવ પુરું કરશે. હે દેવાનુપ્રિયે ? આ છેષણને તમે સારી પેઠે ચિત્તમાં ધારણ કરે જેથી દ્વારાવતી નગરીના દરેકે દરેક માણસ
For Private And Personal Use Only