________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः प्रबन्धः
मरकतपविमणिकीलितभूषणधरणं" सुरुचिरचीनसुवस्त्रसुग्रहणं' भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ *३ ।। मृगरिपुधृतमणिनिर्मितपीठनिधानं *मृगधरनिभसितच्छत्रपिधानम् । भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ।। ४ ।। कमलमुखीकरधुतचमरीरुहनिकरं । विमलचरित्रसुपुत्रकविसरम्। भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ।। ५ ।। कनकसुसरसिजरागमणिकोशविशालं विनयगुणनिकरप्रापणशीलम् । भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ १६ ॥ धरणिपकरकमलखगजितरिपुजालं सरसिजनेत्रसुलक्षणमूलम् ।
५) B कल्पित for कोलित । ६) Only H सुग्रहणं, rest संगहणं । ७) मृगधरः= चन्द्रः । ८) विसरः = समूहः । ९) सरसिजम् = पद्मम् ।
For Private And Personal Use Only