________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिणसासणस्स कब्जे, पभावणं कुणइ लोयमज्झम्मि । चरणकरणेहिं जुत्तो, समयन्नू सो जुगप्पवरो ॥३॥"
तथा प्रकटीकृतप्रणतप्राणिसौख्यानां विविधदेशनया प्रादुर्भावितासम्भावितत्रिदिवशिवसातानामिति परार्थसम्पादनेन 12 ४] परमोपकारित्वोक्तिरिति, तेषां पादपद्मं जात्यैकत्वेन विवक्षितं प्रणमामीति गाथाद्वयार्थः ॥ ५० ॥५१॥
स्वपाण्डित्याडम्बरदूरदरतरोत्त्रासितभूरिसूरि श्रीहरिभद्रमूरिं तदवदातचरितोत्कीर्चनपूर्वकं प्रणमन् गाथाष्टकमाहजाइणिमहयरिआवयणसवणओ पत्तपरमनिवेओ। भवकारागाराओ, साहंकाराउ नीहरिओ॥५२॥ सुगुरुसमीवोवगओ, तदुत्तसुत्तोवएसओ जो उ। पडिवन्नसत्वविरई, तत्तरुई तत्थ विहिअरई ॥५३॥18 गुरुपारतंतओ पत्तगणिपओ मुणिअजिणमओ सम्म। मयरहिओ सपरहिअं, काउमणो पयरणे कुणइ॥ चउदससयपयरणगो,निरुद्धदोसो सया हयपओसो। हरिभद्दो हरिअतमो, हरि व जाओ जुगप्पवरो॥ उइयंमि मिहिरि भई, सुदिट्ठिणो होइ मग्गदसणओ। तह हरिभदायरिए, भदायरिअम्मि उदयमिए॥ जं पइ केइ समनामभोलिया भोऽलियाई जंपति। चिइवासि दिक्खिओ सिक्खिओय गीयाण तं न मयं॥ हयकुसमयभडजिणभडसीसो सेसु व धरिअतित्थधरो । जुगवरजिणदत्तपहुत्तसुत्ततत्तत्थरयणसिरो॥ तं संकोइअकुसमयकोसिअकुलममलमुत्तमं वंदे। पणयजणदिन्नभई, हरिभद्दपहुं पहासंतं ॥ ५९॥
For Private and Personal Use Only