________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
शतकम् |
॥ २६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या—याकिनीमहत्तरावचनश्रवणतः प्राप्तपरम निर्वेदः = संजातसुजातभववैराग्यः भवकारागारात् = संसारचारकगृहात् स्वाहङ्कारात् = निजावलेपात् निर्गतः निःसृतः, यतः - " जे जत्तिआ य हेऊ, भवस्स ते चैव तत्तिआ मुक्खे | गणणाईया लोया, दुहवि पुणा भये तुल्ला || १ || " ॥ ५२ ॥
तथा सुगुरोः = जिन भटस्य समीपे उपगतः = प्राप्तः, तदुक्तसूत्रोपदेशतः = जिनभटोक्त सिद्धान्त निर्दिष्टविशिष्टधर्म्मवाक्याकर्णनात्, यश्च 'तुः' पूरणार्थ: प्रतिपन्ना - अङ्गीकृता सर्वविरतिर्येन स तथा । तवेषु = सूत्रोक्तेषु रुचिः = श्रद्धानं यस्य स तस्वरुचिः । तत्रैव=भगवद्वचने विहिता रतिः - अत्यन्तासक्तिर्येन स तत्र विहितरतिः ।। ५३ ।। तथा गुरुपारतन्त्र्यात् = गुरुपारवश्यात्, यदि वा गुरुपारतन्त्र्येण= गुरुपरम्परया प्राप्तं लब्धं गणिपदम् = आचार्यपदं येन स तथा । मुणितं ज्ञातं जिनमतम् = अर्हच्छासनं येन समुणितजिनमतः । सम्यक् = याथातथ्येन 'मयरहिओ' मदरहितः = अहङ्कारप्रमुक्तः स्वपरयोर्हितं कर्त्तुमनाः - आत्म तद्व्यतिरिक्तोपकारकरणावहितचित्तः सन् प्रकरणानि शास्त्राणि करोति विधत्ते, तत्कालापेक्षया वर्त्तमाननिर्देशः ॥ ५४ ॥ तथा चतुर्दशशतसङ्ख्यानां पञ्चवस्तुको -पदेशपद-पञ्चाशका-ष्टक-पोडशक-विंशिका - लोकतन्वनिर्णय-धर्म्मबिन्दु - योगबिन्दु - योगहष्टिसमुच्चय-दर्शनसप्ततिका-नानाचित्रकगृहन्मिथ्यात्वमथनपश्ञ्चसूत्रक-संस्कृतात्मानुशासन- संस्कृतचैत्यवन्दनभाष्या - नेकान्तजयपताका-ऽनेकान्तवादप्रवेशक-परलोकसिद्धि-धर्मलाभसिद्धि - शास्त्रवार्त्तासमुच्चयादिप्रकरणानाम्, तथा आवश्यकवृत्ति-दशवैकालिकबृहद्वृत्ति-लघुवृत्यो- घनिर्युक्तिवृत्ति - पिण्डनिर्युक्तिवृत्ति - जीवाभिगमवृत्ति-प्रज्ञापनोपाङ्गवृत्ति - चैत्यवन्दनवृत्य-नुयोगद्वारवृत्ति - नन्दिवृत्ति-संग्रहणीवृत्ति - क्षेत्र समासवृत्ति शास्त्रवार्त्तासमुच्चयवृत्य - ईच्छी चूडामणि समरादित्यचरितकथा - कोशादि
For Private and Personal Use Only
श्रीहरिभद्रसूरि
चरित्रम् ॥
॥ २६ ॥