________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शास्त्राणां गावो वाण्यस्ताभिर्निरुद्धा: = अवष्टब्धा निषिद्धा दोषाः = राग-क्रोध-मद- मात्सर्य - माया-निद्रा-शोक-प्राणिवधा लीकवचन - परद्रव्यापहारवराङ्गनासङ्ग-परिग्रहाग्रह - द्यूतक्रीडा - मद्यपान- पिशितभक्षण- वेश्या- पापद्धिं प्रसक्तिप्रभृतयो येन स चतुर्दशशतप्रकरणगोनिरुद्धदोषः । सूर्यपक्षे गावः- किरणाः दोषा = रात्रिः । सदा-सर्वदा, हतः = अपास्तः प्रद्वेषः = क्रोधाहङ्कारभावो येन स हतद्वेषः । सूर्यपक्षे च प्रकृष्टा दोपाचौर्यपारदारिकत्वादयः । हरिभद्रः हरिभद्राभिधानाचार्यः, हृततमाः = निरस्ताज्ञानः । सूर्यपक्षे तमः=तमिस्रम् | हरिरिव=सूर्य इव जातः बभूव युगप्रवरः = युग प्रधानः ॥ ५५ ॥ तथा उदिते= उद्गते मिहिरे = सवितरि भद्रं कल्याणं सुदृष्टे := निर्मलचक्षुषः मार्गदर्शनात्=अध्यनिरीक्षणात् भवति, अयमभिप्रायः- सूर्योदये मार्गे चौरचरटाहिकण्टकादयः सुतरां प्रकटीभवन्ति ततः शक्तौ तत्पराजयेन दूरतः पलायनेन वा प्राणिनां कुशलं संपनीपद्यते । तथा एवं हरिभद्राचार्ये भद्राचरिते=कुशलानुष्ठाने उदयम् = अभ्युदयम् औन्नत्यम् इते - प्राप्ते श्रीहरिभद्राचार्ये विजयमाने सम्यग्दृष्टिना=मध्यलोकेन शुद्धबोधविधिमार्गावलोके सति हृषीक चौर-मत्सर-चरट - दुर्वचनकण्टकानां रागद्वेपसिंहव्याघ्रमहामोहभिल्लाधिपतीनां चक्षुद्राणामुपद्रवकारिणां स्वात्मवीर्येण सर्वेषां पराजयं विधायाचिन्त्यचिन्तामणिप्रतिमचारित्रावाप्तिसद्भाव वशीकृतस्वर्गलक्ष्म्यादिकतया परमाभ्युदयश्रीः प्राप्तेति गर्भार्थः || ५६ || तथा यं= भगवन्तं श्रीहरिभद्राचार्यं प्रति, यं, उद्दिश्य केचिदाचार्याः समनाम्ना = ' हरिभद्र' इति सदृशाभिधानेन 'भोलिया' इति भ्रान्ति नीताः ' भो' इति प्रतिपाद्य ' भव्यामन्त्रणम् ' अलीकानि = असत्यानि जल्पन्ति = भाषन्ते कीदृशानि १ इत्याह-" अहो ! अयं श्रीहरिभद्राचार्यः चैत्यवासिभिः = जिन भवनान्त
१" स्वर्गेषु पशु-याग्वज्र दिग्-नेत्र घृणि-भू-जले लक्षदृष्टया स्त्रियां पुंसि गौः " ( इत्यमर कोषनानार्थवर्गः ० २५ )
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
2৮*%%%%%%
*