________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrmorg
Acharya ShiKasiassagarsunityammande
AKAR
गणधरसाईशतकम् । ॥२७॥
श्रीहरिभद्र
सूरिचरितम् ।।
र्वेश्मावस्थाथिभिर्दीक्षित: प्रवाजितः शिक्षितश्च-सिद्धान्तादिशास्त्रमध्यापितः, तथा क्रियाकलापाभ्यासं च कारितः 'च' शब्दादाचार्यपदे स्थापितः" इति, परं गीतानां गीतार्थानां तत्-तस्य चैत्यवासिनतग्रहणादिकं न मतं न सम्मतम् । गीतार्था हि तं समग्रसंविग्नाग्रेसर विज्ञातसमस्तसिद्धान्ततच्च सुविहितचक्रचक्रवर्त्तिनं मन्यमानाः कथमिव तद्वचः श्रद्दधीरन् इति ॥ ५७॥ | कुसमया: शैव-पशुपति-शाक्यादिसिद्धान्तास्त एव भटा:-योधाः कुसमयभटाः हताः निर्दलिताः कुसमयभटा येन स हतकुसमयभटः, स चासौ जिनभटश्च, तस्य शिष्यो-विनेयो हतकुसमयभटजिनभटशिष्यः, शेष इव-शेषराज इव । कीदृशः स भगवान् हरिभद्राचार्यः? कीदृशश्च शेषराजः? इति द्वयोर्विशेषणस्य साम्यमाह-धृतं=धारितं सम्यग्व्यवस्थया स्थापितं तीथ= । सङ्घः प्रवचनं च ततस्तीर्थमेव धरा-धरणिर्येन स धृततीर्थधरः । युगवरेण युगप्रधानेन जिनदत्तप्रभुणा उक्ताः प्रतिपादिता
ये सूत्रतत्वार्थाः सिद्धान्तरहस्याभिधेयास्त एव रत्नानि तानि शिरसि मुर्द्धनि सम्यक्प्रतिपच्या यस्य स युगवरजिनदत्तप्रभूक्तसूत्रतवार्थरत्नशिरा इति ।।५८॥ एवंविधो यस्तमहं हरिभद्रप्रभु वन्दे नमस्करोमीति संटङ्काः। कीदृशम् ? 'पहासंत' प्रभासमान देदीप्यमानं शशधरकरनिकर-हरहास-हंसावदात-सर्वतः-प्रसृत्वरयशःकीर्तिप्रख्याततया शोभमानमित्यर्थः । अथ च प्रतीयमानतया प्रकृष्टभास्वन्तं ग्रहकल्लोलजलदपटलावृत्तिराहित्येन जाज्वल्यमानमाण्डमण्डलम् । उभयोः साधारण विशेपणचतुष्टयमाह-'संकोइयकुसमयकोसिअकुलं'ति-संकोचितं विहारकक्षादिगिरिगहरान्तः प्रवेशितं कुत्सितः अत्यन्तालीकत्वेन निन्दितः समयः सिद्धान्तो वेषां ते कुसमया: शाक्यौलूक्यसाङ्खचादयस्त एव कौशिका:-धूकाः कुसमयकौशिकास्तेषां कुलं
१ "कुलं संघः कुलं गोत्रं, शरीरं कुलमुच्यते ।" इति शब्दरत्नप्रदीपः ॥
॥२७॥
For Private and Personal Use Only