________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SSA
श्रीउमावा. | तिवाचकचरित्रम् ॥
गणधरसा
पडिहयपडिवक्खाणं, पयडीकयपणयपाणिसुक्खाणं । देशतकम् ।
पणमामि पायपउमं, विहिणा विणएण निच्छउमं ॥ ५१ ॥ ॥२५॥ व्याख्या-तेषामुमास्वातिनाम्नां पादपद्म=चरणकमलं प्रणमामि नमस्यामीति सम्बन्धः । कथं ? विधिना=पञ्चाङ्गप्रणि
पातादिरूपेण, विनयेन-वचनदेहप्रहतया, निश्छद्म-निर्माय भावसारमित्यर्थः। यैः किम् ? इत्याह-प्रशमरतिः प्रमुखम्= आद्यो येषां तानि प्रशमरतिप्रमुखाणि तानि च प्रकरणानि च प्रशमरतिप्रमुखप्रकरणानि तेषां पञ्चशताः (पुमानव्यस्त्रि)
प्रशमरतिप्रमुखप्रकरणपञ्चशताः, प्रमुखशब्दात्तवार्थश्रावकज्ञप्त्याचबरोधः, कृताः विदधिरे, कीदृशाः ? संस्कृताः-गीर्वा४ाणवाणीविरचिताः। तेषां कीदृशानाम् ? पूर्वगतवाचकानाम् उत्पादादिपूर्वान्तर्गतवस्तुपाठकानाम् । पुनः किं विधानाम् ?
प्रतिहतप्रतिपक्षाणां-प्रतीप: स्याद्वादाविपरीतो वादिनोपन्यस्तः, पक्षमाध्यधर्मविशिष्टो धर्मी प्रतिकूलप्रतिज्ञेत्यर्थः, प्रतिहतः पराभूतः प्रतिपक्षो यैस्ते तथोक्तास्तादृशानाम् । एतावता प्रतिपक्षप्रतिक्षेपणपूर्वक-स्वपक्षप्रतिस्थापनेन वादलब्धिसंपन्नतया यः प्रभावकः स युगप्रवरो भवतीत्याविष्कृतं, तदुक्तम्___ "पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य । विजासिद्धो य कई, अद्वैव पभावगा भणिया ॥१॥ अद्रुहं गुणमज्झे, इक्केण गुणेण संघपच्चक्खं । तित्थुन्नतिं कुणंतो, जुगपवरो सो इहं नेओ
॥२॥ १ अवरोधः-अन्तर्भावः ॥
maans
॥२५॥
For Private and Personal Use Only