________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कीदृशा जाताः ? इत्याह-जातानां - गीतार्थानां शिरोमणयो=मुकुटकल्पाः । तथा 'सज्ञानचरणगुणरत्नजलधयः 'तत्र ज्ञायते येन वस्तुजातं तज्ज्ञानम् - अवबोधः चर्यते= आसेव्यत इति चरणं = चारित्रं, द्वितयमप्यनेकप्रकारम्, तथा यज्ज्ञानं तत् श्रद्धानं विना न भवति प्रकाश इव तिमिस्राभावमन्तरेण, तथा चारित्रमपि सम्यक्त्वं विना न स्यात् देदीप्यमानमहारनमिवोद्योतमन्तरेण ततश्च सन्ति शोभनानि च तानि ज्ञानचरणानि च तान्येव गुणाः सज्ज्ञानचरणगुणास्त एव रत्नानि - माणिक्यानि तेषां जलधयः = समुद्रास्तदुत्पत्तिस्थानत्वात् सज्ज्ञानचरणगुणरत्नजलधयः । तथा प्राप्तश्रुतनिधयः = लब्धाङ्गोपाङ्गरूपसंवेगमहामाणिक्याकीर्ण परिपूर्णागमसेवधयः (४८) पुनः किम्भूताः ? परवादिनाम् - अक्षपाद - कणाद-सांख्य-सौगतजैमिनीय - बार्हस्पत्यानां वारः = समूहः स एव वारणो हस्ती तस्य विदारणं - करटतटस्फाटनं तत्र ये मृगारयः पञ्चाननाः गुरवः=सूरयः श्रीदुर्बलिकापुष्पमित्राऽऽर्यनन्द्याऽऽर्य नागहस्ति- रेवतक- स्कन्दिल हिमवन्- नागोद्योतनमूरि- गोविन्द - भूतिदिनप्रभृतयो युगप्रधानावलीप्रोक्ताचार्याः, ते सुगृहीतनामान इति, सुष्ठु शोभनं भूत-प्रेत-पिशाच - शाकिनी - योगिनी - चक्रपरचक्रज्वरापस्मारा-कस्मिकातङ्कशङ्काक्षुद्रोपद्रवसमस्त विघ्नापहारिसकलकल्याणकारि पवित्रं गृहीतम् - उच्चारितं सत् नाम= अभिधानं येषां ते तथा, मम शरणं भवन्तु जगत्प्रभवः - त्रिभुवननायका इति गाथाद्वयार्थः ॥ ४८ ॥ ४९ ॥
अथ संवेगसारप्रशमरत्यादिनानाप्रकारप्रकरणकरणपरमोपकारित्वात् श्रीउमास्वातिवाचकस्य चरणौ नमस्यन् गाथा - युग्ममाह
पसमरइपमुहपयरण, - , - पंचसया सक्कया कया जेहिं । पुव्वगयवायगाणं तेसिमुमासाइनामाणं ॥ ५०॥
५
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir