________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
र्द्धशतकम् ।
॥ २४ ॥
www.kobatirth.org
॥ १० ॥
॥ ११ ॥ किंबहुना - ।। १२ ।।
सगुणगुरुपारतंत, समुहंतो विहिं परूवेई । विसयं वियाणमाणो, सम्माणइ गुणजुअं संघ गुणिगुरुजणप्पणीयं, पकर्हितो नेय वह परेसिं । जणणीजणगाईणं, सयावि सद्धम्मवजाणं फुडपागडं परूवर, जिणगणहरभासिअं तु सदहह । दहइ कुसामग्गितरुं, तरुणोवि गुणेहि बुड्डो व सोमो महुरालाबी, भयमुको सङ्घहावि निकलंको । निचं परोवयारी, पवयणपरिबुड्डिकारी य पुरओ जस्स ननस्स, जओ हुअ विवाइणो । भवे जुगप्पहाणो सो, सवसुक्खकरो गुरु वारसंगाणि संघो य, वृत्तं पवयणं फुडं । पासायमिव खंभो व, तं धरेइ सयावि सो तदाणा यवतो, संघो भन्नड़ सम्गुणो । विअप्पेण विणा सम्मं, पावए परमं पर्य एतेषां चाराध्यपादपद्मानां श्रीयुगप्रधानाचार्याणां श्रीसुधर्मस्वामिनमारम्य श्रीदुष्प्रमभाचार्यं यावन्महानिशीथसिद्धान्ते एकस्मिन् समये एको भवति युगपतिर्युगप्रवरः एतावत्प्रमाणाश्च अत्र भविष्यन्तीत्यभिहितमस्ति, यथा— “ इत्थं चायरिआणं, पणपन्न हुंति कोडिलक्खा य । कोडिसहस्से कोडी, सए य तह इतिए चैव एएसिं मज्झाओ, एगे निवड गुणगणाइने । सव्युत्तमभंगेणं, तित्थयरस्साणुस रिसगुरू दुप्पसहो जा साहू, होहिंति जुगप्पहाण आयरिआ । अञ्जसुहम्मप्पभिई, चंउरहिआ दुन्नि अ साहस्सा सो चेव गोयमादि-पवयणसूरित्थणो य सेसाई । तं तह आराहिजा, जह तित्थयरे चउद्दी
१ " चउरहिआ " इत्यत्र “ चउसहिआ " इति पाठेन भाव्यम्, चतुरधिकसहस्रद्वययुगप्रधानानां प्रसिद्धत्वात् न तु 'चतुरहिताना 'मिति ।
For Private and Personal Use Only
112 11
118 11
।। १३ ।।
॥ १४ ॥ "
॥ १ ॥
॥ २ ॥
॥ ३ ॥
|| 8 ||
"
Acharya Shri Kailassagarsuri Gyanmandir
श्रीयुगप्र
धानाचार्य
नमस्कारः
तत्स्वरू
पश्च ॥
॥ २४ ॥