________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चोपसर्गपरीषहरागद्वेषादिश्वापदाधृष्यतया च विहृतः सर्वत्र महीमण्डले, अगञ्जितमल्लः परिभ्रान्त इत्यर्थः । 'त्ता' इति द्विर्भावः प्राकृतत्वात् । यदि वा निष्क्रान्तः, कस्मात् ? सिंहत्वाद्धेतोरिति व्याख्येयम् । साधिकानि नव पूर्वाणि श्रुतं यस्य स तथा । संप्राप्तं-लब्धं महद्-युगप्रधानत्वेन गुरुतरं सूरिपदम्-आचार्यपदं येन स तथोक्तः॥ ४२ ॥ तथा सुरवरप्रभुणाशक्रेण पृष्टेनअनुयुक्तेन महाविदेहे क्षेत्रे तीर्थनाथेन-सीमन्धरस्वामिना कथितो भणितो निगोदाभिधानां भूतानां-जीवानां भाषक:उपदेष्टा भारते क्षेत्रे 'जो उ' ति 'तु' शब्द एवकारार्थः, य एव नान्यस्ताहग निगोदजीवानां स्वरूपप्रतिपादकः॥ ४३ ॥ तथा यस्य च सकाशे-समीपे शक्रः इन्द्रो ब्राह्मणरूपेण-विप्राकारेण पृच्छति-अनुयुते एवं वक्ष्यमाणप्रकारेण, तमेवाह'भयवं' इत्यादि, भगवन् ! समग्रैश्वर्यरूपयशः-श्रीधर्मप्रयत्नप्रवणपात्र! स्फुट-प्रकटं निश्चितम् अन्विष्यनिरूप्य मम कियन्मात्रं-किं परिमाणम् आयुः जीवितं ? कथय-आदेशय ॥ ४४ ॥ तथा 'शको भवान् '=इन्द्रस्त्वम् इति भणित:= उक्तो मुणित्वा=ज्ञात्वा आयुषः प्रमाणेन-सागरोपमद्वितयरूपेण पृष्टेन निगोदानामपि वर्णना-स्वरूपसुश्लिष्टप्रतिपादनं येन निर्दिष्टा प्रतिपादिता ॥ ४५ ॥ तथा हर्षभरनिर्भरेण-प्रमोदप्रकरपरिपूरितेन हरिणा-" यमानिलेन्द्रचन्द्रार्क,-विष्णुसिंहांशुवाजिषु । शुकाहिकपिमेकेषु, हरिर्ना कपिले त्रिषु ॥१॥" इत्यभिधानकोशो ( अमर० नानार्थ० १७५) तानेकार्थत्वे. ऽपि प्रस्तावादिह-इन्द्रेण यः संस्तुतः-प्रणुतो महासत्त्वो-महावीर्यः। येन च स्वपदे 'सूरी वि'त्ति मूरिः-दुर्बलिकापुष्प
१......हरि,-दिवाकरसमीरयोः ॥४७६॥ यमवासवसिंहांशु, शशाङ्ककपिवाजिघु । पिङ्गवणे हरिद्वणे, भेकोपेन्द्रशुकाहिषु ॥ ४७७ ॥ लोकान्तरे च... ............... ॥ इति हेमानेकार्थसङ्ग्रहः ।
For Private and Personal Use Only