________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसाशतकम्।
॥२२॥
दाग्रहग्रस्तबुद्धयस्ता भगवद्दीक्षां विजहति उत्सूत्राचरणेन कलङ्कयन्ति, ते च कण्डरीकजमालिप्रभृतयो द्वितीयभङ्गकानुपातिनो श्रीआर्यनिश्चयनीयाः ।
रक्षिताये च केचिद्धात्रादिस्नेहमोहाद्दीक्षा प्रतिपत्य भावनिर्मोक्षाभावात्स्ववचनप्रतिबद्धत्वादिना भावतो दीक्षापराङ्मुखा अपि ||चार्यः ।। दीक्षामातिष्ठन्ते, ते जम्बूस्वामिपूर्वभवान्तरजीवभवदेवचन्द्रावतंसकुलनभस्तलगभस्तिमालिविशांपतिगुण-चन्द्रनरेन्द्र-साधु खलिकारश्रवणोद्भविष्णुप्रबलतरामर्षवशदुतशिक्षार्थसमायातसागरचन्द्रमुनीन्द्र-बलात्कारारोपितचारित्रभारपश्चाजातशुद्धचरणपरिणामपुत्रपराजयप्रतिज्ञाततच्छिष्यभावक्षुल्लकमुखार्णवसमुच्छलदतुच्छनिर्विकल्पविकल्पजल्पलोलदहलकल्लोलमालासंक्षुब्ध. वादिलब्धवर्णचिलातीपुत्रजीवपूर्वभवान्तरयज्ञदेवाभिधद्विजादयः पश्चादुत्पन्नशुद्धचारित्रास्तृतीयभङ्गके निरूपणीयाः ३ ।
ये च केचन बुभुक्षाक्षामकुक्षयो द्रमका महौदरिका निर्द्धनाः कोपनाः शठा निष्कृपाः, किंबहुना द्यूतवेश्या-चौर्य-पारदार्य-परवञ्चनाद्यनर्थशााखिशाखाप्रवर्द्धनकुल्यासेकतुल्याः केवलं भक्षणार्थमुपाददते दीक्षां, पश्चादपि तथैव चेष्टन्ते ते पापा अगृहीतनामधेया असंख्येयाश्चतुर्थभङ्गकगुप्तौ निक्षेपणीयाः ४, इति । ____ तदेष भगवान् समस्तगुणरत्नरत्नाकरः प्रथमभङ्गकसौधावतसंकशिखरे रत्नकलशवत्समारोहमहतीत्युक्तं भगवता प्रकरणकारेण-'सिंहतया निष्क्रान्तः सिंहत्वेन विहृत' इति ।। ___ दुष्टाष्टकर्मकरिघटाकुट्टाकशौर्यवृत्तियुक्तत्वात्सिंह इव सिंहस्तस्य भावः सिंहता तया निष्क्रान्ता प्रबजितः, सिंहतया १ 'कुट्टाक' छेदन ।
॥२२॥
MISCALSCREE
NAGAR
For Private and Personal Use Only